पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुसनृपोभुजमुत्थायसत्वरम्॥२८॥ आश्वास्यपनिींनारीययुस्तेंदेहलींप्रति ॥ राजद्वारमुपागम्यकृष्णांशास्सननर्तह ॥ २९ ॥ महाराज स्तुबलवान्प्रसन्नस्तस्यलीलया। वांछितंबूहिकृष्णांगसर्वयोगिन्ददाम्यहम् ॥३०॥ इतिश्रुत्वाभूपवचोविहस्योवाचतंप्रात ॥ कारागारंलो| हमयंनृपयोग्यंचमेनृप ॥ ३१ ॥ दर्शयाशस्वकीयंवैभवान्भूपशिरोमणिः ॥ इतिश्रुत्वासनृपतिर्मोहितःकृष्णलीलया ॥३२॥ दर्शयित्वाच वैशीघंपुनस्तेभ्योद्दौधनम् ॥ ततस्तेयोगिनस्सर्वसंप्राप्यचमहावतीम् ॥३३॥ नत्वा परिमलंभूपंकथित्वासर्वकारणम् ॥ स्वसेनांसंजया) मासचाहाद्श्वनृपाज्ञया॥३४॥ पंचलक्षामहावत्याहयारूढास्समास्थिताः॥ तालनस्सप्तलक्षांश्वसैन्यानाहूयचागत ॥३५॥एवंद्वादालक्षाश्च क्षत्रियारणदुर्मदःादेहलींचसमाजग्मुस्सर्वशस्रसमन्विताः॥३६॥ एतस्मिन्नेतरेमंत्रीचंद्रभट्टोविशारदः॥ सर्वशास्त्रार्थकुशलोवैष्णवीशक्ति पूजकः॥३७॥महीराजंसमागम्यवचप्राहश्रृणुष्वभोः॥ मयावैचरहक्रीडादृष्टादेवीप्रसादतः॥३८॥तत्रोदयश्चकृष्णांशपूर्णब्रह्माणमागमत् ॥ वचयाप्रसन्नात्माश्रृणुत्वंसत्त्वविग्रह ॥३९॥ अविंशविनाशायचाद्ययास्यामिदेहलीम्॥हत्वाहंकौवांशांश्चस्थापयित्वाकार्लभुवि॥४०॥| पुनस्तवातिकंप्राप्यरहक्रीडांकरोम्यहम्॥इत्युक्त्वाविंदुलारूढःसवीरस्त्वामुपस्थितः ॥ ४१॥इत्यहंपृष्टवान्भूपकृष्णांशंयोगनिद्रया॥ इतिस्यवचक्षुत्वासभूपोविस्मयन्वितः ॥ ४२भयभीतसहस्रांश्शूरानाहूयसत्वरम् ॥ तेभ्यश्चलक्षणंदत्ववचनंग्राहतान्प्रति ॥ ४३॥ पद्माकरायभूपायगत्वादत्वाशुलक्षणम् ॥ ममान्तिकमुपागम्यकारणंवदताशुतत् ॥ ४४ ॥ इतिश्रुत्वातुतेसर्वेन्वैिश्यामहावलाः॥ गत्वातत्रतथाकृत्वामहीराजमुपागमत् ॥ ४५॥ भगदंतश्चतेषांतुसहस्राणांचनायकः ॥ महीराजंवचःप्राहश्णुतनृपभाषितम् ॥ ४६ ॥ पनिीमेस्वाराजन्गुप्तविद्याविशारदा ॥ तयायज्ञपतिर्देवःसम्यगाराधितःपुरा ॥ ४७ ॥ तेनवरंरम्यमन्तर्धानमयंपरम् ॥ सातुतंलक्षणंकांतमंतर्धानंकरिष्यति ॥ ४८॥इतिश्रुत्वासनृपतिःपरमानंदमाप्तवान् । एतस्मिनंतरेप्राप्ताकृष्णांशाद्यामहावलाः ॥४९॥ रुधुर्देहलींसवीमहीराजेनपालिताम् ॥ सतदावृथिवीराजोगृहीत्वावहुभूषणाम् ॥ ५० ॥ सर्वेभ्यश्चढ़ौंप्रेम्णावचनंप्राहनम्रधीः ॥| लक्षणोनामतेराजाकारागारेनवेमम ॥९१॥ दिमन्नगरचास्तिर्हितेरोषईदृशः ॥ इत्युक्त्वातंचकृष्णांशंदर्शयामासवैगृहम् ॥ ५२ ॥