पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०||ष्यतिपराजित्यतस्माद्योयंवचोमम ॥ १ ॥ इि ७६॥ तद्वहँययौ॥ ६॥ तदापद्माकरःश्यालोज्ञात्वालक्षणमागतम्। भूमिरा||अ० जसमाहूयतेन्युमचीकरत् ॥७॥ लक्षणेनकुलांशश्वदृशमुपिस्थतम् । स्वशरैस्तर्पयामासराजरांजंमावलम् ॥८॥ च्र्छ। यित्वामहीराजंहत्वापंचशतान्बली। |कामपालंसमागम्यनत्वावासमकारयत् ॥ ९ ॥ उत्थितश्चमहीराजोगत्वापद्माकरंप्रति ॥ वचनंग्रह सलोभात्मादत्त्वाहालाहलंविषम्। वद्धालक्षणंवीरमहीराजायचार्पयत् ॥ १२॥ हत्वाताञ्छतशूरांश्चगुप्तवार्तामकारयन् ॥ज्ञात्वातत्प द्विनीनारीदुखितालप्यवैभृशम् ॥ १३॥ चंडिकांपूजयामासपतिमंगलहेतवे ॥ ताप्रसाप्तादेवीवरासर्वमंगला॥१४॥ आश्वास्यप। दिनींनारींलक्षणान्तमुपाययौ। स्वप्रेतामाहाद्वह्निफिट्घेजपंकुरु ॥ १६ ॥ अस्यमंत्रप्रभावाचसर्वान्निप्रणश्यति ॥ सबुद्धालक्षणो। वीरस्तंमंत्रंचजजाप । १६॥ आषाढेमाससंप्राकृष्णांशाद्याययुः ॥ तालनश्चयुतस्ताभ्यांकान्यकुब्जूमुपाययौ ॥ १७ ॥ नट |ष्टोलक्षणोवीरोजयचंद्रमियंकरः ॥ ज्ञात्वातत्कारणतैश्चकृतंयोगमयंवपुः ॥ १८ ॥ धान्यपालकांस्यधारीवीणाधारीपतालनः ॥ ल सिोमृदंगाङ्गेोययुस्तवैमहावतीम् ॥१९॥ सभांपिरमलस्यैगत्वातेयोगरूपिणः ॥ चकुर्णानंमुदायुक्तासतेमोहमागतः ॥ २० ॥ प्रसन्नश्चतदाराजामुक्तामालांस्तकंठगाम् ॥ तालनायद्दौग्रीत्याताभ्यांस्वर्णागुलीयकान् ॥२१॥ तातेहर्पिताःसर्वेकृष्णांशंप्रतिचाययुः॥| ज्ञात्वाकृष्णांशएापिघृत्वायोगमयंपुः॥ २२॥ ययौदुिगलंबीरस्तालनादैस्समवितः ॥ हाटमध्येसमागम्यकृत्वाराप्तोत्सर्वशुभम्॥ १॥२३॥ गेहंपद्माकरस्यैवगत्वातेननृतुर्मुदा ॥ एतस्मिन्नेतरेसर्वापोषतस्तत्रचागताः ॥ २४ ॥ वेणुवाद्यवृतंवीरंकृष्णांशंदृशुर्मुहुः ॥ मोहितास्तस्यगानेनजडीभूताप्रयच्छते॥२५॥ तदातुपनिीनारीसर्वलक्षणसंयुता ॥ ज्ञात्वाकृष्णांशमेवापेिरुरोदचिरमातुरा ॥२६॥||॥ उवाचविलप्याशुमत्पितर्लक्षणोवली। मीराजेनशूरेणकारागारेलाकृतः॥२७॥अहंथोपाभवान्योगीकथकार्यभिवष्यात ॥इतिश्रुत्वा ।