पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

•पु०| महादेवस्यशपथंकृतवान्भूपतिर्भयात् । तदोद्योभूपवचसत्यंमत्वासुदुतिः ॥ ५३ ॥ स्वकीयेसहसंप्राप्तोग्रामंदुिगशुभम् ॥प्रः ७॥ु ॥ [कामपालस्तुतच्छुत्वाकृष्णांशगमनंबली ॥५४॥ लिंबहुगृहीत्वाशुकृष्णांशरणंययौ। प्रांजलिग्रणतोभूत्वावचनंग्राहभीरुक्॥५॥ सुतामेपद्मिनीनारीलक्षणेनसमन्विता। नज्ञाताकगताऽस्माभिस्सत्यंसत्यंब्रवीम्यहम्॥५६॥इतिद्वचनंश्रुत्वाकृष्णांशःस्वबलैस्सह ॥ कान्यकुब्जंसमागत्यजयचंद्रमुवाचह ॥५७॥भ्रातृजस्तवभूपालपन्यिालक्षणोऽन्वितः ॥ कामपालगृहेनास्तिनिश्चितोबहुधामया॥५८॥ नजानेकगतोराजामप्राणसमोभुवि ॥ यदिभूपनपश्यामिसत्यंशाणांस्त्यजाम्य हम् ॥ ५९ ॥ हारत्नभानुतनयावष्णुभाशुभकर। स्व ६१॥ धृत्वाशुकमयंरूपंतागत्यस्वमूर्तिगा। तयासप्रेषिताशोभाम्लेच्छमायाविशारदा ॥ ६२॥ जयचंद्रमुपागम्युधृत्वादिव्यमयंवदुः । उवाचवचनंतवणुभूपाशरोमणे ॥६३॥ मायाविनींचमांविद्विशोभनानामविश्रुताम् ॥ दंपतीतवभूपालसंहतोयेनयन्वै ॥ ६४ ॥ तत्राहंचगमिष्यामिहामदसमन्विता। आहादर्थेदुलोवीरोदेोंवैतालनोवली ॥ ६५ ॥ कृष्णांशपालितास्सर्वेयास्यामोभूपतीन्वयम् ॥ इत्युक्त्वाशोभनावेश्याकृत्वायोगमयंवपुः ॥६॥ महामदस्मारुखशाचंरुद्राकंकरम्॥प्रययौतान्प्रकृत्योगवेषान्महावलान्॥६७॥ आहादोगजसंस्थोवैकरालारूढदुलः ॥ ालनििहनीसंस्थोदेवहिमनोरथे ॥ ६८ ॥ कृष्णांशॉदुिलारूढोनर्तयामासतंहयम् । कामरूपमयंदेशांशतयोजनगामिनः ॥ ६९ ॥ बलवंतश्चसंप्राप्ताहेंगेहेजनेजने ॥ लक्षणंशोधयामासुर्नप्राप्तस्तत्रतंतृपम् ॥ ७० ॥ पुनर्मयूरनगरंशोभनातैःसमन्विता ॥ चिन्वतीतंमनुष्येषुनप्राप्तस्तत्रे ॥ ७१ ॥ पुनरिन्नगठग्रामंशोभनाचजनेजने । लक्षणंमृगयामासनप्राप्तस्तत्रलक्षणः॥७२॥ गत्वावाहीकनगरंशोभनातैस्समन्विता।॥ लक्षणंचनृपश्रेष्ठनापश्यत्तत्रदुःखिता ॥ ७३ ॥ पुनःस्वदेशमागम्यवाहकंम्लेच्छवासिनम् ॥ मर्कटेश्वरमीशानंतत्राहनिवासिनः ॥७४॥ पूजयित्वाचसावेश्यागाननृत्यपराभवत् ॥|| सदेवोभूमिमध्यात्समागम्यमुदान्वितः॥७५॥कृष्णांशंग्रणतोभूत्वाब्रवीन्लेच्छप्रपूजकः। अहंकालाप्तिरुद्रेणभूमिगतेंसुरोपितः॥७६॥