पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथास्वतिकानामनिमरूहोमहाबलः॥ तेषांपुत्राश्कलनसिनारोरकउच्यते।। ११॥ अकदावुनश्चवेरसनादेशकाश्चत। श्रावयित्वामु प्र०१ नीन्मूतोयोगनिद्रावशंगतः ॥ १२ ॥ द्विसहस्रशाताष्टाब्देन्तेबुद्धापुनरब्रवीत् ॥ सिमवंशांप्रवक्ष्यामिसिमोज्येष्ठःसभूपतिः ॥ १३॥ राज्यंचशतंवर्षतेनम्लेच्छेनसत्कृतम् ॥ अर्कन्सद्स्तस्यसुतश्चतुत्रिंशचराज्यकम् ॥ १४ ॥ चतुश्शातंपुनज्ञेयंसिलहस्तनयोभ}" वत् । राज्यंतस्यस्मृतंतत्रषष्टयुत्रचतुःशतम् ॥ १९॥ इवतस्यूसुताज्ञेयपितुस्तुल्यंकृतंपदम् ॥ फलजस्तस्यतनयश्चत्वारिंशद्वयं शतम् ॥१६॥ राज्यकृतंतुतस्माचरऊनामसुतःस्मृतःlसप्तत्रिंशचद्विशतंतस्यराज्यंप्रकीर्तितम् ॥१७॥ तस्माचजूजउत्पन्नपितुस्तुल्यंकृ तंपद्म्॥नहूरस्तस्यतनयोवयःषष्टयुत्तरंशतम्॥१८॥ताहरस्तस्यतनयपितुस्तुल्यंकृतंपद्म्॥तस्मात्पुत्रोऽविरामश्चनहूरोहारनस्रयः॥१९ ॥ एवैतेषांस्मृतावंशानाममात्रेणकीर्तिताः॥ सरस्वत्याश्चशापेनम्लेच्छभाषामहाध मः ॥ २० ॥ तेषांवृद्धिः कलौचासीत्संक्षेपेणप्रकीर्तिता ॥ संस्कृतस्यैवाणीतुभारतंवर्षमुह्यताम् ॥ २१॥ अन्यखंडेगतासैवम्लेच्छाह्यानंदिनोऽभवन् । एतेत्रिकथितंविष्णुभक्तद्विजैस्सह ॥ ॥२२॥व्यासउवाच ॥ ॥ तच्छुत्वामुनयस्सर्वेॉवशालायांनिवासिनः॥ नरंनारायणेदेवंसंपूज्यविन्यान्वताः॥२३॥ध्यानंचकुर्मुदायू क्ताद्विशतंपरिवत्सरान् ॥ तत्पश्चाद्वैधितास्सर्वेशौनकाद्यामुनीश्वराः॥ २४ ॥ संध्यातर्पणदेवाचः कृत्वाध्यात्वाजनार्दनम् ॥ लोमहर्ष } णमासीनंपप्रच्छुर्विनयान्विताः॥२५॥ व्यासशिष्यमहाभागचिरंजीवमहामते ॥ सांप्रतंवर्ततेयॉरैराजातन्मेवट्प्रभो ॥ २६ ॥ सूत) उवाच ॥ ॥त्रिसहस्राब्दसंप्राप्तकलौभार्गवनंदन ॥ आवन्तेशंखनामाप्तौसांप्रतंवर्ततेनृपः॥ २७॥ मेच्छदेशेशकपतिरथराज्यंकरोतिवै ॥ शृणुतत्कारणंसयथायस्यविवर्धनम् ॥२८॥द्विसहस्रकलोग्राप्तम्लेच्छवंशविवर्द्धिता ॥ भूमिम्लेच्छमयीसर्वांनानापंथविवतिा ॥२९॥ ब्रह्मावर्तमृतेतत्रसरस्वत्यास्तटंशुभम् ॥ म्लेच्छाचार्यश्चमूशाख्यस्तन्मतैःपूरितंजगत् ॥ ३० ॥ देवार्चनवेदभाषानष्टाप्राप्तकलौ । युगे ॥ तलक्षणंशृणुमुनेम्लेच्छभाषाश्चतुर्विधाः ॥३१ ॥ ब्रजभाषामहाराष्ट्रीयावनीचगुरुंडिका ॥ तासांचतुर्लक्षविधाभाषाश्चान्यास्तथै वच ॥३२॥पानीयंचस्मृतंपानीबुभुक्षाभूखउच्यते॥ पानीयंपापडीभाषाभोजनंकनंस्मृतम् ॥३३॥इष्टिशुद्धरवः प्रोक्त इस्तिनीमसपा