पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनी ॥ आहर्तिर्वेआजुतिददातिचद्धतिच। ३४ । पितृपैतरभ्राताचबादः पतिरेवच ॥ सेतिसायावनीभाषाह्यश्वश्चास्यस्तथापुनः। ॥ ३५ ॥ जानुस्थानेजैनुशाब्दः सप्तसिंधुस्तथैवच ॥ हप्तहिन्दुर्यावनीचपुनज्ञेयागुरुंडिका ॥ ३६ ॥ रविवारेचसंडेचफाल्गुनेचै। यापवित्रासप्तपुरीतासुहिंसाप्रवर्तते ॥ दस्यवःावराभिलामूर्खा आयें स्थितानराः ॥ ३८ ॥ म्लेच्छदेशेबुद्धिवंतोनरावैम्लेच्छधर्मिणः ॥ म्लेच्छाधीनागुणाःसर्वेऽवगुणाआर्यदेशके ॥ ३९॥ म्लेच्छराज्यं भारतेचतद्वीपेषुस्मृतंतथा ॥ एवंज्ञात्वामुनिश्रेष्ठहरिंभजमहामते ॥ ४० ॥ तच्छुत्वामुनयस्सर्वेरोदनंचक्रिरेखहु ॥ ४१ ॥इतिश्रीभविष्ये महापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगभूपवर्णनोनामपंचमोऽध्यायः॥६॥४॥ शौनकउवाच ॥ ॥ ब्रह्मावर्तकथम्लेच्छा नप्राप्तःकारणंवद ॥ सूतप्राहश्रृणुष्वेदंसरस्वत्याःप्रभावतः॥ १ ॥ म्लेच्छाप्राप्तानतत्स्थानेकाश्यपेोनामवैद्विजः॥ कलौत्राप्तसहस्राब्देस्व गप्राप्तसुराज्ञया ॥२॥ आर्यावतीचतत्पत्नीदशपुत्रानकल्मषान् ॥ काश्यपात्सालब्धवतीतेषांनामानिमेश्शृणु ॥३॥उपाध्यायोदीक्षितश्च पाठकःशुकृमिश्रकौ॥अन्निहोत्रीद्विवेदीचत्रिवेदीपाण्डयएवच ॥४॥ चतुर्वेदीतिकथितानामतुल्यागुणाःस्मृताः॥तेषांमध्येकाश्यपश्चसर्वज्ञा नसमन्वितः॥५॥काश्मीरेग्राप्तवान्सोऽपिजगदम्बांसरस्वतीम्॥तुष्टावपूजनंकृत्वारक्तपुष्पैस्तथाक्षतैः ॥६॥ धूपैदींपैश्चनैवेदैःपुष्पांजलिसम न्वितः॥७॥॥ काश्यपउवाच ॥ |मातःशंकरदायतेमतेिकरुणाकुतोनास्तिाभोऽसित्वंजगदंबाजगतःकिंमांतर्नियसि॥८॥देवित्वंसुरहेतौ; धर्मोहिणमाशुहंसिमातः॥उत्तम संस्कृतभाषांत्वंकुरुम्लेच्छांस्त्वंमोहयेशीघ्रम्॥९॥अंवत्वंबहुरूपाहुंकारादूझलोचनंसि ॥भीमंदुर्गादैत्यं त्वाजगतांसुखंनयसि ॥१०॥ दंभंमोहंघोरंगर्वहत्वासदासुखैशेषे ॥ बोधयमातर्जगतोदुष्टान्नष्टान्कुरुत्वै ॥ तदाप्रसन्नासादेवभिोसुनेस्तस्य मानसे ॥११॥ वासंकृत्वाद्दौज्ञानंमिश्रदेशेमुनिर्गतः॥सर्वान्म्लेच्छान्मोहायत्वाकृत्वाथतान्द्विजन्मनः॥१२॥संख्यादशसहस्रचनरवृन्दाँद्वज| । ुन्मनाम् । द्विसहस्रस्मृतावैश्याःशेषःशूद्रसुताःस्मृताः॥ १३ ॥ तैसामार्यदेशेसरस्वत्याप्रसादतः ॥ अवसद्वैमुनिश्रेष्ठोसुनिकार्यरतः १ अत्र संधिरार्षः ।