पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नावमारुह्यसत्वरम् ॥ ४७ ॥ जीवनंकुरुभकेंद्रसर्वश्रेष्ठोभविष्यसि ॥ तथेतिमत्वासमुनिवंकृत्वामुपुष्टिताम् ॥ ४८॥ हस्तत्रिशतल म्ांचपंचाशदस्तावस्तृताम्॥त्रिंशद्धस्तोच्छूितांरम्यांसर्वजीवसमन्विताम्॥४९॥ आरुह्यस्वकुलैस्सादैविष्णुध्यानपरोऽभवत्॥प्तांवर्तकोमे घूगोमहेंद्रेणसमवितः ॥ ५० ॥ चत्वारिंशद्दिनान्येवमहदृष्टिमकारयत् ॥ सर्वतुभारतंवर्पजले.ाव्यतुसिंधव ॥ ६१ ॥ चत्वारोमि लिताःसर्वेॉवशालायांनचागताः । अष्टाशीतिसहस्राणिमुनयोब्रह्मवादिनः॥ ५२॥न्यूहश्चस्वकुलैस्सार्धशेषास्सर्वोविनाशिताः ॥ तदाच मुनयस्सविष्णुमायांप्रतुटुवुः ॥५३॥ मुनयऊचुः ॥ नमोदेव्यैमहाकाल्यैदेवक्यैचनमोनमः ॥महालक्ष्म्यैविष्णुमात्रेराधादेव्यैनमोनमः ॥ ६४ ॥ रेवत्यैपुष्पवत्यैचस्वर्णवत्यैनमोनमः ॥ कामाक्षायैचमायायैनमोमात्रेनमोनमः ॥ ५॥ महावातप्रभावेनमहामेघरवेणच ॥ जलधाराभिरुग्राभिर्भयंजातंहिदारुणम्॥५६॥ तस्माद्भयाद्वैवित्वमस्मान्संरक्षकंकरान्॥ तदाप्रसत्रासादेवीजलंशांतंतयाकृतम्॥५७॥ अन्तरेमहीसर्वास्थलीभूत्वाप्रदृश्यते ॥ आराचशिषिणानामहिमाद्रेस्तटभूमयः ॥५८॥ न्यूहस्तत्रस्थितोनवमारुह्यस्वकुलैस्सह ॥ जलांतेभूमिमागत्यतत्रवासंकरोतिसः ॥ ५९ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखंडापरपर्यायेद्वापरनृपोपाख्यानंनाम चतुर्थोऽध्यायः॥४॥४॥ शौनकउवाच । । सांप्रतंवर्ततेोवैलयांतेमुनीश्वरादिव्यदृष्टिप्रभवेनज्ञातंबूहितःपरम्॥ १॥ सूतउवाच। न्यूहोनामस्मृतोम्लेच्छविष्णुमोहंतदाकरोत्। तदाप्रसन्नोभगवांस्तस्यवंशप्रातः॥२॥ म्लेच्छभाषाकृतातेनवेदवाक्यपराङ्मुखाम्। कलेश्ववृदयेब्राह्मींभापांकृत्वाऽपशब्दगाम् ॥३॥ न्यूहायदत्तवान्देवोबुद्धीशोबुद्धिगस्वयम् ॥ विलोमंचकृतंनामन्यूहेनत्रिमुतस्यवै| ॥ ४ ॥सिमञ्चहामश्चतथायाकूतोनामविश्रुतः ॥ याकूतसप्तपुत्राश्चजुम्रोमाजूजएखसः ॥ ५॥ मादीतथाचयूनानस्तूवलोमसकस्तथा। | तीरासश्चतथातेषांनामभिर्देशाउच्यते ॥६॥ जुम्रादशकनाब्जश्चरिफतश्चतजरुमः ॥ तन्नामाचस्मृतादेशायूनाद्यायेसुताःस्मृताः ॥७॥ इलीशस्तरलीशश्चकितीहूदानिरुच्यते ॥ चतुभैर्नामभिर्देशास्तेषांतेषांप्रचक्रिरे ॥ ८॥ द्वितीयनयाद्धामात्सुताश्चत्वारएखते ॥ कुशो मिश्रश्चकूजश्चकनआंस्तत्रनामोभः॥९॥ देशाप्रसिद्धाम्लेच्छानांकुशात्पट्तनयास्मृताः॥ सवाचैववह्वीलश्चसर्वतोरगमस्तथा।॥१ ॥ ४८