पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०पु०||समत्वाकामपालोवैस्वगेहात्न्यवासयत् ॥ आगतोलक्षणोगेहंमाषकृष्णाष्टमीदिने ॥३८॥ जयचंद्रस्तुतंट्टालक्षणंप्रेमविह्वलः ॥ शतग्रा| ६८॥|माणितेभ्यश्चतालादिभ्यएच ॥३९॥ दत्वाततोऽन्यदानानिोवस्राभरणानिच ॥ प्रददौब्राह्मणेभ्यश्चचकारचमहोत्सवम्॥ ४० ॥ |} ॥ सूतउवाच ॥ ॥ महीराजोवरंप्राप्तःशंकरात्पार्थिवार्चनात् ॥ संयोज्यफाल्गुनेमासेिनांशत्रुभयंकरीम् ॥ ४१ ॥ सप्तलक्षेश्वसहितःश्र} श्रियाख्यपुरंययौ॥ नृपाज्ञयाचांमुडोरुरोधनगरंपुनः ॥ ४२॥ सुखानिस्तदाकुदोलसैन्यसमिन्वतः ॥ नगराद्वहिरागत्यमहद्वधम कारयत्॥४३॥ पावकात्रेणवलवान्हत्वादशसहस्रकम् ॥ महीराजमुपागम्यवचनंप्रानिर्भयः॥ ४४ ॥ अद्यत्वांचहनिष्यामित्वंवा तारणेमम। स्वविद्यांकुरुभूपत्वंनोचेद्यास्यसिवैज्ञासम् ॥ ४५ ॥ इतिश्रुत्वामहाराजोरौद्रास्रचापमादधे ॥ तद्स्राचमहावह्निःप्रादुर्भूतो भयंकरः ॥ ४६ ॥ सुखानिस्तदाग्रेयंसंदधौतस्यशांतये ॥ रौद्राग्निाचसशरःसुखानिर्लयंगतः ॥ ४७ ॥ तदत्रंशिवतूणीरेगतं कायैविधायतत् ॥ बलखानिस्तुतच्छूत्वाभयभीतःसमागतः ॥ ४८॥ भ्रातुंरमुपादायजघानचरिपोर्वलम् ॥ ध्यात्वाचशारदादेवींभूमि |राजमुपागमत् ॥ ४९॥ भूमिराजस्तुतंदृष्टातद्वलाधिक्यमोहितः ॥ उवाचवचनंप्रेम्णावलखानेश्शृणुष्वभोः ॥५०॥ क्रोशमात्रान्तरेगर्ता णवलिसत्तम ॥ ५२॥ इतिश्रुत्वाप्रियंवाक्यंतद्राज्ञासत्यभाषितम् ॥ कपोतंहयमारुह्यसङ्गहस्तोवनंययौ ॥ ५३ ॥ दृष्टागतोन्महावी }रोहवायूराछाश्छतान् ॥ यौसद्वादूगर्तवाहुशालीजितेंद्रियः ॥९४॥ चामुंडस्तुतदागत्यशूरायुतसमवितः ॥ रुरोधसर्वतो वीरंच्छद्मकारीद्विजाधमः ॥५॥ बलखानिश्चमहतींसेनांतस्यजधानह ॥ चामुंडंतमुपागम्यननर्दूचपुनःपुनः ॥ ५६॥ त्रयोदशंगुप्त गर्ततृणैराच्छादितंमृदा ॥ विषधौतैर्महाभलैरोधितंविवरप्रभम् ॥ ५७ ॥ पतितंसकपोतश्धसवीरोदैवमेोहितः ॥ अंधकारे महाघोरंगंभीरंक्रोशमात्रकम् ॥ ५८ ॥ विदीर्णस्तत्रचरणस्सपोवत्सजस्यवै ॥ महाकष्टनतद्वाजीगर्तादागत्यवैवहिः ॥ ५९ ॥ स्वपदैस्ताडयामासमहीराजस्यतद्वलम् ॥ चामुंडस्तुतदागत्यवलवानेश्ववैशिरः ॥ ६० ॥ छित्त्वाजघानतत्सैन्यंहाहाभूतंविनेश्वरम् ॥