पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायैश्चरक्षितम् ॥ जयमालांदौतस्मैपनिींलक्षणायच ॥ १४ ॥ तदासलक्षणवीरोगृहीत्वापाणिमुत्तमम् ॥ स्वरथंचसमारुह्यरा ज्ञांमध्येयमुदा ॥ १५ ॥ पृथ्वीराजस्तथासर्वेभूमिपावलसंयुतः । रुरुधुःसर्वतोवीरंलक्षणंबलवत्तरम् ॥ १६ ॥ तालनसिंहिनी संस्थोगृहीत्वापरिघंमुदा ॥ सैन्यांश्चयोधयामासभीमसेनांशसंभवः ॥ १७ ॥ पंचशाब्दगजारूढश्चाहाद्वस्तोमरायुधः ॥ रिपून्व दारयामासवलभद्रशसंभवः ॥ १८ ॥ कृष्णांशोविदुलारूढोगृहीत्वासङ्गमुत्तमम् । भूप्तीबहुधाच्छित्वामहूधमकारयत्। ॥१९॥देवोमनोरथारूढोभैरवंभलमादधौ॥ हत्वाचवहुधासैन्यंनर्दचपुनपुनः॥२०॥ लक्षणोधनुरादायवैष्णवास्राणेिवैपुनः ॥ सं धायचजघानाशुमहीराजस्यैसन्यपान् ॥२१॥ याममात्रमभूद्युद्धेतेषांतैश्चसमन्वितम् ॥ त्यक्त्वायुद्धंमहीराजःसर्वभूपसमन्वितः॥२२॥ यौसदेहलीग्रामेशारदानंदनस्तदा ॥ मंडपंचशुभंस्थाप्यकृत्वावैवाहिकीक्रियः ॥ २३॥ दौकन्यांविधानेनधनधान्यादिसंवृताम्। एतस्मिन्नन्तरेप्राप्तोमहीपतिरुवाचतम् ॥२४॥ पद्माकरंभूपसुतंलक्षसैन्यसमन्वितम् ॥ अहमित्रमहावीरकीदृशीतेमतिःस्थिता ॥२५॥ विष्वक्सेनान्वयेत्ववैसंजातःक्षत्रियोत्तमः॥ लक्षणोधर्मरहितोवर्णसंकरसंयुतः ॥ २६॥ आहादाद्याश्चतशूराआभीरीमातृसंभवाः ॥ तैर्यु तश्चनिवासवैसंत्याज्योधर्मकोविदैः ॥२७॥ इतिपद्माकरश्रुत्वासर्वमायाविशारदः ॥ सकृत्वाशाम्वरींमायांद्वातानेवदुर्जयान् ॥२८॥ स्वगेहस्थापयामासकारागाशिलामये।। देव्याश्चक्रदानेनदेवसिंहस्तदानिशि ॥२९॥ त्यक्त्वामायांमोहमयींकान्यकुब्जमुपाययौ। इंदुलाग्रेचतत्सर्वकथित्वातेनसंयुतः ॥ ३० ॥ प्राप्तोबिंदुगठंडीग्रंदिव्यमायाविशारदः ॥ पद्माकरस्तुतच्छुत्वाकृत्वामायांचाम्वरीम् ॥ ॥३१॥ मोहनायोद्यतस्तत्रयथामेघोरादिवि ॥ इंदुलश्चतदाचापेसंधायज्ञारमुत्तमम् ॥३२॥ कामात्रेणतुतन्मायाभस्मीभूताभवत्क्षणात् ॥ तदातबोधिताःसर्वेकामात्रेणमहाबलाः ॥३३॥ भित्त्वालोहमयंजालंकपाटंचतथादृढम् ॥ वहिताःसमाजग्मुःशत्रुसैन्यानाशयन्॥३४॥ क्षत्रियापंचाहन्नामृतायपुरंययुः । शारदानंदनेभूपस्तत्रागत्यविनम्यतान् ॥३५ ॥ स्वसुतांचदौतस्मैलक्षणायमहात्मने॥ नाना विधनिभोज्यानिप्रशस्याभरणानिच ॥३६॥ सर्वेभ्यश्चदौराजासहस्रभ्यस्तदामुदा॥ कुमारिकांस्वकीयांचवहुरोदनतत्पराम् ॥३७॥