पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गजमुक्ताचतच्छुवाचितामारोप्यवैपतिम्॥६१॥ दाहयामासचांगानिपतिनासहसासती ॥ तदाब्रह्मास्ववध्वाचार्द्धमागत्यतत्रवै ॥६२॥ सुखाचिसंहूयद्दाहस्वंकलेवरम् ॥ शून्यभूतंचनगरंभस्मकृत्वासवैतृपः ॥ ६३ ॥ जगामदेहलींशी महोत्साहसमन्वितः ॥ ६४॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियु गीयेतिहासमुचयेविक्रमाख्यानकालेपंचविंशोऽध्यायः ॥२९॥४॥ । सूतउवाच ॥ श्रावणेमाससंप्राप्तदेहलमिहीपतिः॥ नागोस्वाययौसदैवंकलहिप्रयः ॥ १ ॥ दृष्टानागेोत्सवंतत्रगीतनृत्यसम| ििन्वतम् ॥ महीराजंनमस्कृत्यवचनंप्राहनम्रधीः॥२॥ राजन्महावतीग्रामेकीर्तिसागरमध्यगे ॥ वामनोत्सवमत्यन्तंयवत्रीहिसमन्वितम्॥३॥ पश्यत्तत्रगत्वाचममैववचनंकुरु ॥ इतिश्रुत्वामहीराजोधुंधुकारेणसंयुतः ॥ ४॥ सप्तलक्षबलैर्युक्तश्चामुंडेनसमन्वितः ॥ संप्राप्तःश्रांशीय; वनेतत्रासमकारयत् ॥ ५ ॥ महीपतिस्तुनृपानित्वावैचंद्रवंशिनम् ॥ उवाचवचनंदुःखीधूर्तमायाविशारदः ॥ ६ ॥ राजन्प्राप्तोमहरा |जेयुद्धार्थीत्वामुपस्थितः ॥ चंद्रावलींचतनयांब्रह्मानंदतवात्मजाम् ॥७ ॥ दिव्यालंगंससंपूज्यबलात्काराद्वहीष्यति ॥ तस्मात्त्वंस्वब लैसाद्वैमयासहमहामते ॥ ८ ॥ छद्मनातंपराजित्यनगरेऽस्मिन्सुखीभव ॥इतिश्रुत्वादैववशोराजापरिमलोवली ॥ ९ ॥ चतुर्लक्षवलै| स्सार्द्धनिशीथेचसमागतः ॥ शायितान्क्षत्रियाञ्छूरान्हत्वापंचसहस्रकान् ॥ १० ॥ातन्नीरोषणचक्रेबहुशूरावनाशिनीम् ॥ तदोत्थाय; महीराजकटिमाध्यसंभ्रमातू ॥ ११ वैरिणंपरमंमत्वामहद्युद्धमचीकूरत् ॥ युद्धयत्योसेनयोस्तत्रमलापुत्रगृद्विनी ॥ १२॥ शार दामादरात्तापूजयामासभक्तितः ॥ विदेविमहादेविसर्वदुःखविनाशिनि ॥ १३॥ हमेसकलांबाधांकृष्णांवोधयाशुच ॥ जवायुत। मिदंमंत्रंहुत्वातर्पणमार्जने ॥ १४ ॥ कृत्वासुष्वापतद्वेश्मतदूतृष्टास्यशिवा ॥ मलनेमहतवाधाक्षयंयास्यातमाशुचः ॥ १५ ॥ इत्युक्त्वाशारदादेवीकृष्णांशंप्रतिचागमत् ॥ पुत्रतेजननीभूमेिर्महीराजेनपीडिता ॥ १६॥ क्षयंयास्यतिशीiचतस्मात्त्वंतांसमुद्धर । इतिश्रुत्वाचेोदव्यास्सवीरोविस्मयन्वितः॥ १७ ॥ देवकींप्रतिसंप्राप्तःकथयामासकारणम् ॥ मातुश्रुत्वातपोषोरंस्वर्णवत्यासमन्वि त. ॥ १. ॥ कोटभासद्विग्राविलप्यवहुधाप्तनी ॥ कृष्णांशस्तुतदादुःखी