पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महीपतेश्ववाक्येनसामंतंप्राहनिर्भयः ॥ ७८ ॥ मयाश्रुतस्तनयःशारावरदर्पितः॥ रक्तबीजत्वमापन्नस्तंमेदेकृिपांकुरु ॥ ७९ ॥ इत्युक्तस्सतुसामन्तस्तेनरावसत्कृतः ॥ चामुंडंनामतनयंसमाहूयाब्रवीदिदम् ॥ ८० ॥ पुत्रत्वंतृपतेःकायैसदाकुरुरणप्रिय ॥ इतिश्रुत्वापतुवाक्यंसराजानमब्रवंत् ि॥ ८१ ॥ देह्याज्ञांभूपतेमहंशीघ्रजयमवाप्स्यसि ॥ इतिश्रुत्वासहोवाचवलखानिर्महाबलः॥८२॥ छित्त्वामच्छंशियवनंगृहीत्वाराष्ट्रमुत्तमम् ॥ सुस्थितोनिर्भयोगेहेवाहुशालीयतेंद्रियः ॥८३॥ यदित्वंवलवाचिजित्वामेवर्षयिष्यसि ॥ हत्वावातस्यसकलंराष्ट्रत्वयिभविष्यात ॥८४॥ इत्युक्त्वारक्तबीजंतसमाहूयस्वकंबलम् ॥ सप्तलक्षंदौतस्मैतत्प्राप्यमुदाययौ॥८५॥ उषित्वादिनंमार्गेशियाख्यमुपागतः ॥ रुरोधून्गसिर्वावलखानेर्महात्मनः॥८६॥ चामुंडागमनंश्रुत्वावलूखनिर्मावलः ॥ पूजयि। त्वामहामायांदत्त्वादानान्यनेकशः८७॥ ठूक्षसैन्येनसहित यूयौनगराहि । तस्यानुजोमहावीरसुखानिलैसह ॥८॥ हिरः /णींतांसमारुह्यशासैन्यंक्षयीतवान् ॥ लखानिःकपोतस्थोनाशयित्वारिपोर्वलम् ॥८९॥ लक्षसैन्यंमुदायुक्तश्चामुंडंप्रतिचागमत् ॥ तयो| श्वासीन्महद्युद्धंस्वस्वसैन्यक्षयंकरम् ॥९०॥ अहोरात्रप्रमाणेनसंहताःक्षत्रियारणे ॥ प्रातःकालेतुसंप्राप्तकृत्वास्नानादिकाक्रियः ॥९१॥ जामतुस्तौरणेवीरौधनुर्वाणविशारदौ।। रथस्थोबलवानिश्चचामुंडोगणपृष्ठगः॥९२॥ चक्रतुस्तुमुलंघोरं विस्मयकारकम् ॥ बाणैर्वा णांश्चसंछित्वादेवीभक्तौचतौसुदा ॥९३॥ अन्योन्यवाहनंहत्वाभूतलत्वमुपागतौ।। खङ्गचर्मधरौवीरौयुयुधातेपरस्परम् ॥९४॥ यावन्तो | रक्तबीजांगात्संजातारविंद्वः ॥ तावन्तःपुरुषाजातारक्तबीजपराक्रमाः॥९॥ तैश्चवीरैर्मदोन्मतैर्वलखनिस्समंततः ॥ रोधितोऽभूद्वगुः श्रेष्ठशारदांशरणंययौ ॥९६॥ एतस्मिन्नेतरेवीरमुखानिस्ततोऽनुजः॥ आत्रेयंशरमादायरक्तवीजानदाहयत् ॥९७॥ पुरातुसुखान वहव्यैर्देवंचपावकम् ॥ पंचाब्दंपूजयामासतदातुष्टस्वयंप्रभुः ॥ ९८ ॥ पावकीयंशारंरम्यंशत्रुसंहारकारकम् ॥ दौतस्मैप्रसन्नात्मातेना| सौविजयोऽभवत् ॥९९॥ वलसानेिस्तुक्लवान्दृष्टाशत्रुविनाशनम् ॥ पराजितंचामुंडंबद्धागेहमुपागमत् ॥१००॥ कृत्वानारीमयंषेपं सभीतोब्रह्महत्यया। दोलामारोप्यवलवान्प्रेषयामासशत्र ॥ १०१॥ हतोषापंचलक्षास्सैन्यागत्वाचदेहलीम् ॥ वृत्तान्तंकथयामासय ५८