पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ*पु०|थाजातोमहारणः ॥ १०२॥ नारीवेपंचामुंडंसदृष्टापृथिवीपतिः ॥ क्रोधाविष्टश्चवलवान्महीपतिमुवाचह् ॥ १०३॥ कथंजयोमेभविता ॥६७॥|सुखानौचजीविते ॥ श्रुत्वामहीपतिमाहच्छद्मनाकार्यमाकुरु ॥ १०४॥ब्राहीमातातयोज्ञेयाशुद्धासैवपतिव्रता। दूतिभिकारणंज्ञात्वा पुनर्युकुरुष्वभो ॥१०५॥ इतिश्रुत्वामहीराजोद्वतीस्ताश्छलकोविदाः॥ आहूयप्रेषयामासवलखनिगृहंग्रति ॥ १०६॥ तास्तुवैब्राह्म /णीभूत्वावलखनिगृहंययुः॥ ससुतास्तांप्रशस्याशुपप्रच्छुर्विनयान्विताः॥१०७॥ तवपुत्रौमहावीरौदृिष्टयाशत्रुक्षयंकरौ॥तयोमृत्युःकथंभू याजवेितांशरदांशतुम्॥१८॥ तद्ब्राह्मीवचआहाकविंशरंशुभम्। सुखानेर्जीवकरंवलखानेपदाकम् ॥ १०९ ॥ इतिज्ञा त्वातुतादूत्यप्रययुर्देहलींप्रति ॥ कथयित्वानृपस्याग्रेधनंप्राप्यगृहंययुः॥१०॥महीराजस्तुतच्छुत्वामहादेवमुमापतिम् ॥ पार्थिवै जनंचक्रेसहस्रदिवसंमुदा ॥ ११ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखण्डापरपर्यायेकलियुगीयेतिहासमुचयेचतुर्विशोऽ। ध्यायः॥२४॥७॥ सूतउवाच ॥ षशिाब्देचकृष्णांशेयथाजातंतथाश्रृणु ॥ मुनेविंदुसरोनामदक्षिणस्यांििशस्थितम् ॥१॥ तस्यतीरेऽ सद्भामोयोजनायामसंयुतः॥ नामादुिगठोदुर्गोवर्णधर्मप्रवर्तकः॥२॥ तस्मिन्ग्रामेऽसट्रपोविष्वक्सेनान्वयोद्रवः॥ शारदानन्दनोनामब्रह्म ध्यानपरायणः॥३॥ ब्रह्मचर्यप्रभावेनतीय्योंशिरसिस्थितम् । अतस्सकामपालाख्यप्रथितोऽभून्महीतले॥४॥ यज्ञेःसंपूजयामाससुरज्येष्ठं प्रजापतिम् ॥ यज्ञांशभुक्तमात्रेणराज्ञीगर्भमुपाद्धौ ॥५॥ दशमासान्तरेजाताकन्यासर्वगुणालया ॥ पद्मिनीनामविख्यातासर्वशोभासमन्वि ता॥६| द्वादशाद्वयप्राप्तौवभूववरविर्णनी। पद्माकरोभूपसुतोमहीराजपूदानुगः ॥७॥ िपतुराज्ञानुसारेणभूपानाहूयसत्वरम् ॥ स्वयं वरंभगिन्याश्चकारयामासवैमुदा ॥ ८ ॥ नानादेश्याययुर्भूपामुख्यशूरसमन्विताः ॥ सहाहादैश्चतुर्वीरैर्लक्षणपितुराज्ञया ॥ ९ योबिंदुगठंग्रामंस्थितोयत्रमहोत्सवः ॥ महीराजस्नुबलवान्दृक्षालक्षणमागतम् ॥ १० ॥ स्वसेनांस्थापयामासरक्षार्थेसर्वभूभुजाम् । एतस्मिन्नेतरेदेवीपद्मिनीसखिभिसह ॥ ११ ॥ सर्वभूपविलोक्याशुलक्षणान्तमुपाययौ ॥ श्यामांगंचयुवानंचसर्वलक्षणलक्षितम्। |॥ १२ ॥ चत्वारिंशत्तथापंचाशन्मानाब्द्वयोवृतम् ॥ व्यूढोरस्कंदृढस्कंधनिर्जरैरोगार्जतम् ॥ १३ ॥ दृष्टातमात्मसदृशमात्रा