पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भपु५||वीरसिंहपुरंजामुस्तेवीरामद्वत्राः ॥ रुरुधुर्नगरींसर्वाहिमतुंगोपिरस्थिताम् ॥ ५ ॥ पालितांगोरखाख्येनयोगिनाभक्तकारणात् ॥ । ६६॥||भूपानुजप्रवीश्वसैन्यायुतसमन्वितः ॥ ६६ ॥ कृतवान्दारुणंयुद्धंलक्षणस्यैवसेनया ॥ प्रत्यहंबलवाञ्छूरोहत्त्वाशूरसहस्रकम् ॥ ॥ ५७ ॥ सायंकालेगृहंप्राप्ययोगिनंतमपूजयत् ॥ पूजनात्सप्रसन्नात्मासैन्यमुजीव्यभूपतेः ॥ ५८ ॥ दत्वागजवलंतेभ्यः पुनर्योगंकरोति ॥ सार्द्धमासोगतस्तत्रयुद्धवतांवलशालिन [म् ॥ ५९ ।। तदात्तुनिरुत्साहादेवसिंहंतमब्रुवन् ॥ विजयोनःक थंभूपतत्त्वंहिनअग्रतः ॥ ६ ॥ इतिश्रुत्वासहोवाचणुकृष्णांशमेवचः॥ योगिनंगोरखंनामपराजित्यस्वनृत्यतः ॥ ६१ ॥ पुनर्यु कुरुत्ववेतोजयमवाप्स्यसि ॥ इत्युक्तास्तेहिकृष्णाद्याकृत्वायोगमयंवपुः ॥ ६२ ॥ स्थापयित्वारणेसेनांपालितांलक्षणेनवै ॥ प्रातः । कालेययुस्तेंवैमंदिरंतस्ययोगिनः ॥६३ ॥ कृष्णांशोनर्तकश्चासीद्वेणुवाद्यविशारदः॥ देवसिंहोमृदंगाढयोवीणाधारीचतालनः ॥६४॥| कांस्यधारीतदाहादोजगौगीतांसनातनीम् ॥ तदर्थहदयेकृत्वागोरखस्सर्वयोगवान् ॥ ६५ ॥ वरंवरयतानाहतेतच्छूत्वाऽब्रुवन्वचः ॥ विद्यासंजीविनीतुभ्यंवर्षमात्रंभविष्यति ॥ तत्पश्चात्रेणफलीभूत्वागमिष्यमिदंतिकम् ॥ ६८॥ अद्यप्रभृतिभोवीरमयात्यक्तमिदंजगत् । यत्रभर्तृहरशिष्यस्तत्रगत्वाशयेह्यहम् ॥६९॥ इत्युक्त्वान्तर्हितोयोगीजमुस्तेरणमूनि ॥जित्वाप्रवीरसिंहंचवीरसिंहंतथैवच ॥७० ॥ हत्वातस्यायुतंसैन्यंलुठयित्वाचतद्वहम्॥ कृत्वादासमयेभूपंलक्षणःप्रययौमुदा ॥ ७१ ॥ कौशलंदेशमागत्यजित्वातस्यमहीपतिम् ॥ सैन्यायुतंसूर्यधरंकरयोग्य्मचीकरत्॥७२॥ षोडशूदकरंप्राप्यमुद्राकोटययुतंमुदा ॥नैमिषारण्यमागम्यतोषुझानतत्पराः ॥७३॥ होलिकायादिनेरम्येलक्षणोबलवत्तरः ॥ दत्वादानानिविप्रेभ्योमहोत्सवमकारयत् ॥ ७४ ॥ तदावयंचमुनयःसमाधिस्थाश्वभूपतिः ॥ यदासलक्षणप्राप्तोंनेमिषारण्यमुत्तमम् ॥७५॥ स्नात्वासर्वाणितीर्थानिसंतप्र्यद्विजदेवताः ॥ कान्यकुब्जपुरंजमुचैत्रकृष्णाष्टमीदिने॥७६॥ इतितेकथितंविप्रयथादिविजयोभवत् ॥ शृणुविप्रकथांरम्यांवलखानिर्यथामृतः ॥ ७७ ॥ मार्गकृष्णस्यसप्तम्यांमिराजोमहाबलः ।