पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युद्धेतत्पश्चात्संस्थितागजाः ॥ ८६ ॥ पंचाशतकमात्पांवाजिनश्चातंशतम् ॥ तेषांपश्चात्क्रमाज्ज्ञेयापत्योदशसंस्थिताः॥८७॥ युद्धेऽस्मिन्गणितंद्येवंशूराःशत्रुग्रहारिणः ॥ अभिनंदनभूपस्यम्लेच्छापैशाचधर्मिण ॥ ९१ ॥ त्रिलक्षाश्चहयारूढाएकलक्षाःात;ि पः ॥ एकलक्षापदचराभुझुंडीपरिषायुधाः ॥ ९२ ॥ तोमरान्वयसंयुक्ताक्षत्रियाप्रयुतानि । गजस्थास्तत्रसंप्राप्तायत्राद्म हाचमूः ॥ ९३ ॥ तयोश्चासीन्महद्युद्धेतुमुलंरोमहर्षणम् ॥ मदमत्ताश्चतसनिर्भयारणमाययुः ॥ ९४ ॥ सप्ताहोरात्रमभवद्युद्धं समरशालिनाम् ॥ बालीकस्यार्द्धसेनाचक्षयंनीताचतैर्तृपैः ॥ ९ ॥ एकलक्षाहतान्सर्वेबलखानेश्वसैन्यपः ॥ हाहाभूतेशघुसैन्येभयभी तेदिशोगते ॥९६॥ हर्षितावलखान्याद्याजयदुर्गेवचोऽब्रुवन् ॥ दृष्टान्यविनाशंचराज्ञःसप्तकुमारकाः ॥ ९७ ॥ कौरवांशाश्वते ज रास्तोमरान्वयसंभवः ॥९९॥ सेनांननुःशरैस्तीक्ष्णैर्वलखानेर्महात्मनः ॥ भयभीताश्चतेसर्वे खानिमुपाययुः ॥१०॥ दृष्टासै। न्यंपराभूतंबलखानिस्तदारुषा ॥ अभ्यधावतवेगेनकपोतस्थोमहाबली ॥ १०१ ॥ नंदंप्रतितथादेवःपरानंदंचतालनः ॥ उपनंदंसूर्यवर्मा सुनंदंप्रतिारकः॥ १०२ ॥ नेत्रसिंहःसुरानंदंशनंदंप्रतियादवः ॥ युध्यमानास्तुतेसर्वेपर ।। १०३॥ दिाईमभवद्युछै । वीरप्रणाशनम् ॥ पराजितास्तुतेपुत्रावाहीकस्यमालाः॥१०४॥ त्यक्त्वायुछंययुगेहंभीरुकावलानिना ॥ दृधातेषांवलंघेरमर्भि नंदनभूमिपः ॥ १०५॥ कुतुकंचसमाहूयनाटयांकेशारिणीतथा ॥ कथितंकारणंराज्ञायथाजातःपराजयः ॥ १०६॥ इतिश्रुत्वातुकुतुक स्तमाश्वास्यमहीपतिम् ॥ सध्यात्वाशांवरीमायांमहादेवेननिर्मिताम् ॥ १०७ ॥ तत्सैन्यंमोहयामासशिलाभूतमचेतनम् । तदाकेशारि णीनाट्याअष्टौवद्वामहावलान् ॥ १०८॥ राज्ञःपार्श्वमुपागम्यदत्त्वातान्गेहमाययौ ॥ वाहीकश्चप्रसन्नात्मावद्धातात्रिगडैः ।। १०९॥