पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०१०|त्विमागताः। मदुरुश्चतथोमादीसंकुलस्तद्वियोगतः ॥६२॥शुकंदेहिमहामायेइंदुर्लदेविायदि । इत्युक्त्वाशुरुरोद चैहन्दुिलमा प्र० अ० (भोः ॥ कृत्वानरमयंरूपंस्वकान्तंसर्वसुंदरम् ॥६॥ पतित्वातचरणयोरुरोदोचैश्चदंपती। तथाविधौचतैौदृक्षाकृष्णांशोहर्पसंयुतः॥६६॥ इंदुलेनैवलिखितंगृहीत्वापत्रमुत्तमम् ॥ धर्मयंत्रप्रभावेनमयूरनगरंययौ।॥६७॥ सूर्यवर्मागतोंगेहंमकरंदेनमानितः ॥ देवसिंहस्तुवलवान् | हीत्वापत्रमुत्तमम् ॥ ६८॥ ययौमनोरथारूढोयाह्लादःशुचान्वितः ॥ कॉभवानितितंप्राहमहोन्मादीवदृश्यते ॥६९॥ देवसिंहंचमािं द्वित्वन्पुत्रान्वेषणेरतम् ॥ पत्रंगृहाणभोवीरिलखितंत्वत्सुतेनवै ॥ ७० ॥ इतिश्रुत्वासआहादश्चाहादंपरमाप्तवान् ॥ ज्ञात्वातत्कारणंसर्व यथाविधिसुतोट्टतः ॥ ७१ ॥ महीपर्तिसमाहूयवचनंप्राहनम्रधीः ॥ सत्यंकथयमेभूपकृष्णांशेनहतस्सुतः ॥ ७२ ॥ सहोवाचश्रुतंवीरकृ ष्णांशेनयथाहतम् ॥ इत्युक्त्वातुविहस्याशुकार्यसिद्धिमुपागतः ॥ ७३ ॥ आहाद्क्रोधताम्राक्षकेशानाकृष्यतंमुदा॥ वेतसैस्ताडयामा स्वहस्तेनपुनःपुनः ॥ ७४ ॥ श्रुत्वापरिमलोराजासपत्नीकस्समागतः ॥ बहुधामोदयामासरामांवहुरूपिणम् ॥७५॥ अरेधूर्तमहापा; पिन्भढंधुर्षातितस्त्वया । गतोयत्रमप्राणस्सकुलंदांनयाम्यहम् ॥ ७६ ॥ तदामहीपतिदुःखीनिःश्वासोमौनमास्थितः ॥ तद्घंटदिसं। स्थाप्यमहापीडामवाप्तवान् ॥७७॥ एतस्मिन्नेतरेवीरोवलखानिसमागतः॥ िवमुच्यमातुलंधूतोंज्येष्ठवधाचदुखितः॥७८॥ सचकारविः वाहार्थमुद्योगंभ्रातृजस्यवै॥नेत्रसिंहोनृपःप्राप्तोलक्षसैन्यसमन्वितः॥७९॥ तारकश्चसमायातस्साद्वैश्शूरसहस्रकैः॥ वीरसेनःस्वयंप्राप्तश्शूरः साछैनषाऽयुतैः ॥ ८० ॥ तालनश्चततःप्राप्तोलक्षसैन्यसमन्वितः ॥ सूर्यवर्मातथाप्राप्तोलक्षसैन्यसमन्वितः ॥ ८१ ॥ ब्रह्मानंदःस्वयंप्राप्तत्रिः रुक्षवलसंयुतः ॥ आहाश्वशुचाविष्टोलक्षसैन्यसमन्वितः॥८२॥हावंधोकगतस्त्वेवैमांत्यक्त्वापुरुषाधमम् ॥ इत्युक्त्वा ययौवीरःशोक व्याकुलचेतनः ॥८३॥ वलखानिस्तुघलॉछक्षसैन्यसमन्वितः ॥ देवसिंहेनसहितोवाहीकंप्रत्यसौगमत् ॥ ८४ ॥ अहोरात्रप्रमाणेनमासै|॥ कथिवैगतः ॥ ज्येष्ठकृष्णस्यपंचम्यवाहीकग्राममाप्तवान् ॥ ८९ ॥ व्यूहस्वकीयसैन्यानांरचितोवलानिना ॥ एोरथस्थितो