पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००||लुठितंद्रविणतेषांकोशामध्येसमाक्षिपत् । देव्याश्चवरानेनदेवसिंहोभयातुरः॥१०॥ महावतींसमागम्यस्वर्णवत्यैन्यवेदयत् ॥ ज्ञात्वा प्र ६४॥ स्वर्णवतीदेवीसर्वविद्याविशारदा॥११॥ श्येनमूर्तिसमास्थाययौपुष्पवतींप्रति। दृष्टातुदंपतीतत्रमकरंदगृस्थितौ॥१२॥रुदिवाक थयामासयथाप्राप्तःपराजयः॥कृष्णांशस्तुतदादुखीमकरन्दवचोऽब्रवीत्॥१३॥गच्छीरमयासाईमद्वरुर्वधनंगत कुलक्षयेमहत्पापंसु प्रोपूिर्वसूरििभः॥१४निमान्दुःखजलधौसमुद्धरमप्रियातिश्रुवातच्छालशूरायुतसमन्वितः॥१५संन्यस्तवेषमास्थायसङ्गः चर्मसमन्वितः॥कृष्णांशेनहयारूढोवाहीकंत्वरितोययौ॥१६॥तदास्वर्णवतीदेवीपुष्पवत्यासमन्विता॥श्येनीरूपमुपास्थाययौयत्रमहार १/णः॥१७॥सच्छित्त्वाशांवरीमायांोधयित्वास्वसैनिकान्॥रुरोधनगरींतस्याहीकस्यमहात्मन ॥१८॥ दृाताश्छत्रुसंयुक्तान्कुतुकस्तु तयासह॥पुनश्चशांवरीमायप्रेिषयामासतान्प्रति॥१९॥छित्वासासकलांमायांबद्धातोंदैत्यसन्निभौ ॥ नगरंदाहयामासतस्यभृपस्यमायया। ५॥१२०॥नाहदाहमापन्नोनभस्मीभस्मान्खलु । माययाचकृतंचित्रदेवीस्वर्णतीस्वयम्॥१२१॥तदपुष्पवतीदेवीहवाकेशरणरुषा॥ तन्मांसैस्तर्पयामासगृध्रगोमायुवायसान् ॥ १२ ॥ कुतुकंचतथाभूतंहवास्वर्णवतीस्वयम् ॥ कारागारेलोहमयेस्थितावीरानमोच। यत् ॥ २३ ॥ पुनरागम्यसादेवीतया ईशुभानना। मकरन्दस्थितोयमकृष्णांशेनस्मवितः।। १२४ । तेसवेंििमताश्वासञ्चा त्वादेव्याविमोहिताः॥ क्रोधवन्तोमहावीरायुद्धायसमुपाययुः ॥ १२५ ॥ पुनश्चासीत्तयोर्युद्धंसेनयोरुभयोर्मधे ॥ बलखार्निमहानंदोनंद श्वाहाद्माययौ ॥ १२६ ॥ परानंदस्तथादेवंतारकंचोपनंदनः ॥ सुनन्दनेत्रसिंहंचसुरानंदश्चतालनम् ॥ १२७॥ नन्दोवीरसेनंचब्रह्मा नन्दंसभूपतिः॥ गजस्थिताश्चतेसर्वेधनुर्युद्धपरायणाः॥१२८॥ अहोरात्रमभूद्युतेषांचतुमुलंक्रमात् । एतस्मिन्नेतरेरानौचित्ररेखासमाग ता१२९॥स्वकीयान्याकुलीभृतांस्तादृशांश्चविलोक्यवैचित्रणुतदध्यात्वाचित्रायामचीकत्॥१३०॥ानातांधवाश्चान्दुधाचा भिनंदनाः॥ांझाििमताभ भयभीताश्चदुद्रुवुः॥१३॥त्यक्त्वायुद्धमयीभूमिशोकव्याकुलचेतनाःiपंचयोजनमागत्यतोवासमकार|॥ यत्॥१३२॥संध्याकालेतमोभूतेनिरुत्साहामहाबला॥हाकृष्णांशमहाबाहोशरणागतवत्सल॥१३॥इंदुलस्तेकुमारोऽयंसंहतश्चित्ररेखया।