पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु० कृष्णांशस्तुतापूजांकृत्वादेवमयोमुदा ॥ जगामविनिंस्म्यंक्संतेपुष्पनाकेि ॥ ८ ॥ वार्थयुतंपुष्पंमत्तभ्रमरनादितम् ॥ प्र०१ दृक्षामुमोहकृष्णांशास्तदर्थेस्वयमुद्यतः ॥ ९ ॥ एतस्मिन्नतरेपुष्पापुष्पार्थेसमुपागता ॥ ददर्शदेवसदृशंषोडशाब्दमयंनरम् ॥ १० ॥

  • "प्रसन्नवदनान्तार्मद्रनीलमणिद्युतिम् ॥ कृष्णांशस्तुशुभांनारींष्टश्चर्यमुपागतः ॥ ११ ॥ पप्रच्छवचसातांपैकस्येयंसुरसुंदरी ॥

स्वर्गलोकाहिायातायद्विापन्नगीस्वयम् ॥१२॥ इतिश्रुत्वाचसाग्राहमालाकारस्यसुता। अहंशूद्रीमहाबाहोपुष्पार्थेसमुपागता ॥१३॥ | पुष्पेणानेनभूपालतुलिताभूपतेःसुता ॥ नामापुष्पवतीदेवीराषेवसगुणावली ॥ १४ ॥ देवैश्चप्रार्थितावालारूपयौवनशालिनी ॥ मकरन्दभुयाद्देवास्तस्यायोग्यानवैवलात् ॥ १५ ॥ पूणुतत्कारणंभूपमकूरन्य थाभवेत्। मयूरध्वजभूपेनसंप्राप्तगुहतोवरम् ॥ १६ ॥ अजयोऽन्यैश्चकृष्णांशादृतेत्वंजगतीतले। तन्मित्रंपृथिवीराजोराजराजभावप्रियः ॥ १७ ॥ सराज्यंकारयामासधर्ममेधंहििप्रयम् ॥ तदाप्रसन्नेोभगवान्यज्ञेशोयज्ञमूर्तिमान् ॥१८॥ मिथुनंजनयामासपावकात्सुंद्राननम् ॥ मकरन्दःसुतोज्ञेयकन्यापुष्पवतीमता ॥१९॥ पंचमाव्द्वयोभूत्वामकरोमहावला ॥ तुष्टावतपसाधमैवेद्धर्मपरायणः ॥२०॥ द्वादशाब्द्वयःप्राप्तमकरन्देनृपयेि ॥ प्रसन्नोभगवा न्धर्मोददौतस्मैमहाहयम् ॥ २१ ॥ शिलामयंमहावेगंशत्रुसेनाक्षयंकरम् ॥ तमर्थस्वयमारुह्यसर्वपूज्योभूत्सुखी ॥ २२ ॥ तस्येदं सुंद्रिदव्यविनिंसुरपूजितम् ॥ भवानतिवैश्रेष्ठपुष्पवत्याकलेवरम् ॥ २३॥इतिश्रुत्वातुवचनंकृष्णांशुस्मरपीडितः॥ दौवहुधनं तस्येमानन्यागेहमागतः ॥ २४ ॥ देवसिंहस्तुकालज्ञोज्ञात्वामोहत्वमागतम् ॥ कृष्णांशंबोधयामासपद्येसांख्यसमुद्भवैः ॥ २५॥ कृष्णांशस्तुतस्साईदेवसिंहेनतन्मयः ॥ सिंधुदेशंसमागत्यक्रीवासर्वहयांस्तदा ॥ २६ ॥ मासान्तेगृहमागत्यराज्ञेसर्वान्यवेदयत् ॥ पुष्पवत्याशुभंरूपंध्यात्वापुष्पेरितंबली ॥ २७॥ कृष्णांशोमोहमागत्यतुष्टावजगदविकाम् ॥ कृष्णांशाउवाच ॥ देवमायेमहामाये नित्यशुद्धस्वरूणि ॥ वाहमांकामदेवार्तपुष्पवत्यैप्रबोधय ॥ २८ ॥ मधुकैटभसंमोहेमहिषासुरवाििन ॥ त्राहिमांकामदेवार्तपुष्पव||* त्यैप्रोधय ॥ २९ ॥ धूम्रलोचनसंदहेचंडमुंडविनाशिनि ॥ ऋहि०॥३०॥ रक्तबीजासृजंपतिसर्वदैत्यभयंकरे। त्रामिां०॥३१॥ अ०