पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निशुभदैत्यसंघातेशृंभदैत्यविनाशिनि ॥ त्राहिमां० ॥३२॥ इतेिस्तुत्वाचसुष्वापसवीरःपरमासने ॥ तदातुशारदादेवीतयोःस्वप्रदर्श नम् ॥ ३३ ॥ चकारप्रत्यहंदेवीवरदाभयकारिणी ॥ एवंगतेचतुर्मासेजलवृष्टिकरेसुने ॥ ३४ ॥ त्रिावंशाब्द्वयश्चासीत्कृष्णांशस्यशा स्करम् ॥ कार्तिकेकृष्णपक्षेतुगतोऽसौदेवसंयुतः ॥३५॥ मयूरनगरेरम्येमकरंदेनरक्षिते ॥ पुष्पागृहमुपागम्यतत्रवासमचीकरत्॥३६॥ एकदासुंदरंहारंकृष्णांशेनैवगुंठितम् ॥ मणिमुक्तायुतंरम्यंनानापुष्पसमन्वितम् ॥ ३७॥ गृहीत्वाप्रययौपुष्पापुष्पवत्याश्वमंदिरेसातुप्रैवेय यकंदृधात्वट्रेवरचितंप्रियम् ॥३८॥ दृदिकृत्वामुमोहाशुकामिनीरतिरूपिणी ॥ येसखिमहामायेसत्यंकथयमेऽग्रतः॥३९॥प्रैवेयकमिदं रम्यंकुतःप्राप्तमप्रियम् ॥इतिश्रुत्वावचस्तस्यामकरंद्भयातुरा॥४०॥पुष्पापुष्पांजालंकृत्वावचनंग्राहतांप्राते ॥ जीवदानंचमेदेहितार्हते कथयाम्यहम्॥४१॥ तथेत्युक्तवतीकन्यांसाहमेभगिनीशुभे।कृष्णानाममहारम्यासर्वलोकविमोहिनी॥४२॥महावत्यांगृहंतस्यामद्वहेसास मूकरंद्भयाद्देवास्तथान्येपुरुषाभुवि॥मत्समीपेगतिर्नास्तितेषांसत्यंब्रवीम्यहम्॥४५॥इतिश्रुत्वावचोघोरंपुष्पातुभयकातरा॥नोवाचवचनं किंचित्पृष्टमानापुनःपुनः॥४६॥तदापुष्पवतीप्राहकिंतेभयमुपागतम्॥प्ताहमेभगिनीरम्यायत्विद्वेहमागता॥४७॥मोहितःपुरुषःकश्चिद्वला तभिजिष्यति॥तर्हिमेमरणंज्ञेयंकुलधर्मपरायणे॥४८॥इतिश्रुत्वापुष्पवतीपुनःप्रोवाचधर्मिणीमयूरध्वजएापिमपितानीतित्परः४९॥ अयोग्यंयेकरिष्यतितेयास्यंतेियमालयम्। अतस्त्वंशीघ्रमादायतद्दोलांचमदन्तिके ॥ ५० ॥ दर्शयित्वाचतांरम्यांपुनर्गच्छगृहंस्वकम्। तथेतिमत्वासाशूद्रीगृहमागत्यभामिनी ॥ ५१ ॥ कृष्णांशंवर्णयामासयथाप्रोफतयामुने ॥ इतिश्रुत्वावचोरभ्यंकृष्णांशोबलवत्तरः॥५२॥ नासावेर्धस्वयंकृत्वापुनर्नारीमयंवपुः ॥ जगामपुष्पयासार्ददोलामारुह्यवीर्यवान् ॥ ५३ ॥ तदापुष्पवतीदेवीद्दाकृष्णांमनोरमाम् ॥ उ] वाचवचनंपुष्पांवचःशृणुसखेमम ॥ ५४ ॥ यादृशीयंशुभानारीतादृशःपुरुषोमया ॥ स्वप्रांतेप्रत्यहंदृष्टोरमाणेोमयासह ॥ ५५ ॥ कृष्णांशश्चतुतामाहदेशराजसुतोवरः ॥ उद्योनामविख्यातस्तस्याहंललितासखी ॥ ५६ ॥ प्रत्यहंरचितंहारमथपूजनहेतवे ॥ सवी?