पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संप्राप्तःस्वकुलैस्साईचतुर्लक्षवलन्वितम् ॥४०॥ देशेपांचालकेरम्येलहरीनगरेस्थितः । द्वादशाब्देचकृष्णांशेतत्रवासमकारयत् ॥४१॥ नृपतेराज्ञयाशूरायुद्धायसमुपाययुः॥ बलखानिस्तुधर्मात्मादृष्टाशूरांस्तथागतान् ॥ ४२ ॥ वीरानाज्ञापयामासस्वकीयान्संगरेपुनः॥ तयोर्युद्धमभूद्वोरसेनयोलोमहर्षणम् ॥ ४३॥ पंचमेऽििदवासेवलखानिर्महावलः ॥ कृष्णांशेनैवसतिोरिपोर्वधमकारयत् ॥ ४४ ॥ पराजिताश्चतेशूराहतशेषाभयातुराः॥ तान्दृष्टाषोडशसुतारथंस्वंस्वंसमास्थिताः ॥ ४५ ॥ युद्धायाभिमुखंजग्मुर्धर्नुवाणावशारदाः ॥ कृष्णांशस्तांस्तथादृष्टाशरवर्षसमन्वितान्॥४६॥एकाकीप्रययौशीघ्रखङ्गचर्मधरोवली ॥ तेषांधषिसंछित्त्वावद्धातान्युद्धदुर्मदान्॥४७॥ आह्मादायद्दौवीरःकृष्णांशोरणकोविदः ॥ पुत्राणांबंधनंश्रुत्वालहरोनृपसत्तमः ॥४८॥एावयामासतत्सैन्यंवलखानेर्महात्मनः ॥ जलीभूते तथासैन्येजयन्तोवलवत्तरः॥ ४९॥ वायव्यात्रेणसमरेशुशोषसकलजलम् । लहरस्यततसेनामुवाहूबहुयोजनम् ॥५०॥ तदातुभगवान्दे वोवरुणोयादसांपतिः॥ सुतामुद्वाहयामासलहरस्यमहीपतेः॥५१॥ लहरोऽपिप्रसन्नात्माज्ञात्वासंजगतीतले ॥ भचिकाशुद्धानामंशानां परयामुदा ॥ ५२॥ दत्त्वाचवहुधाद्रव्यंपिरक्रम्यपुनःपुनः ॥ स्वान्तेनिवेशयामासमासमात्रंप्रसन्नधः ॥५३॥ अंशास्तेऽपिमहपूजांगृही त्वालहरप्रदाम्। दोलामारोप्यतादेवीस्वगेहाययुर्मुदा ॥ ५४॥ इतितेकथितंविप्रकृष्णांशाचरितंशुभम् ॥ सुखानोवैवाहंचश्रुत्वानंदम वाणुयात् ॥ ४४ ॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्ययेकलियुगीयेतिहासमुचयेविंशोऽध्यायः ॥ २० ॥ छ ॥ ॥ऋषिरुवाच। गृहंगत्वाचतेवीरामकंचकुश्चरितंशुभम् ॥ तंचकथयविप्रेन्द्रसर्वज्ञोऽसिमतोहिनः ॥ १ ॥ मृतउवाच॥ ॥ गृहमागत्यते सर्वेपरितोभूपतेःसभाम् ॥ गत्वावातीतथाचकुर्यथाजातोमहारणः ॥ २ ॥ श्रुत्वापरिमलोभूपेोवाजिवृदान्क्षयंगतान् ॥ आहूयसच कृष्णांशंवचनंप्राहनम्रधीः ॥ ३ ॥सिंधुदेशेचगंतव्यंत्वयाचवलशाकिना ॥ पंचलक्षान्हयान्कृत्वापुनरागच्छवैगृहम् ॥ ४ ॥ इतिश्रु त्वातुकृष्णांशोदेवाहेिनसंयुतः ॥ स्वर्णभारसहस्रोष्ट्रान्गृहीत्वातरप्ताययौ ॥ ५ ॥ शूरैश्चदशसाहस्रस्ताद्वैतत्रसमागतः । मयूरनगरीयत्रचतुर्वर्णसमन्विता ॥६ ॥ प्रातःकालेतुसंप्राप्तमालाकारस्यवैसुता ॥ पुष्पानामसमासन्नाचारंभेकुसुमार्थनी ॥ ७ ॥