पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भg०||वरंब्रूहीतिवचनैप्रेम्णोवाचमहीपितम्॥ १६॥इतिश्रुत्वाऽमृतमयंवचनंलहरोतृपः॥ तुष्टवक्ष्ण यावाचापाशिनंपूयसांपतिम्॥ १७ ॥ ८७॥| |॥ लहरउवाच॥ ॥ यस्यचितंमहज्ज्ञेयंतपोवलसमन्वितम्। अतप्रचेतास्तेनामनमस्तुभ्यंप्रचेतसे ॥१८॥ रुणद्विपयसावेगंनकेनाप्यवरुं धितः ॥ अतस्त्वंवरुणोनामनमस्तेवरुणायवै॥१९॥दैत्यानांबंधनार्थायदेवानांजयहेतवे ॥दिव्यंपाशंत्वयानीतंपानेितेनमोनमः ॥ २० ॥ इतिस्तुतस्तदादेवोराज्ञातेनैवधीमता ॥ नगरंकारयामासलहरीमथमुत्तमम् ॥ २१ ॥ त्रियोजनायामयुतंचतुर्वर्णसमन्वितम् ॥ स्वयंचग्रामरक्षार्थेतत्रोवासजलाधिपः ॥२२॥भूपस्तुतत्प्रसादेनप्रापराज्ञशुभाननाम् ॥ रावीनाममहाश्रेष्ठाज्ञेयादेवांगनोपमा ॥ २३ ॥ तस्यांसजनयामासमुतान्पोडशसंमितान्॥धार्तराष्ट्रांशजान्सुल्यान्गजतुल्यबलान्वितान्॥२४॥ तत्पश्चात्कन्यकाजातानामामदनमंजरी ॥ द्वादशाब्द्वयप्राप्तसुतायासतुभूपातः ॥ २५ ॥ देवसिंहंवरंमत्वाचंद्रवंशिनमुत्तमम् ॥ प्राहूयज्येष्ठतनयंप्रेषयामासभूपतिः ॥ २६ ॥ रणधीरस्तुतनयोलक्षमुद्रावितोवली ॥ सहस्रशूरसहितःप्राप्तवान्समहावतीम् ॥ २७ ॥ नत्वापरिमलंभूपंतदीयान्कुलशालिनः ॥ स्वहेतुंवर्णयामासविवाहार्थस्वसुःस्वयम् ॥२८॥ श्रुत्वापरिमलोभूपोदेहिंमहामतिम्॥ आहूयवचनंप्राविाहार्थमनकुरु ॥ २९ ॥ देवसिंहस्तुवलवन्पितृव्यंग्राहनमधीः ॥ विवाहंनकरिष्यामिब्रह्मचर्यव्रतंमम ॥ ३० ॥ बहुधाप्रार्थितत्सर्वेजिदसमन्वितैः ॥ नतत्याजत्रतंश्रेष्टदेवहिीमहामतिः॥ ३१ ॥ तदापरिमलोभूपोरणधीरंवचोऽब्रवीत्। सुखानिरयंवालोववाहार्थेवदाम्यहम् ॥ ३२ ॥ १तथेतिमत्वासनृपोरणधीरोगृहंययौ ॥ पितरंकथयामाससुखानिर्महाव्रतः ॥ ३३ ॥ एतस्मिन्नन्तरेधूतमहीपतिरुवाचतम् ॥ अयेोग्योऽयविवाहोऽत्रपावकीयेकुलोत्तमे।॥ ३४॥३शूद्रीयोऽत्रवरोराजन्वर्णसंकरकारकः ॥ तस्मात्त्वंसैन्यसहितोजेतुंतान्गतुमर्हसि।॥३५॥ कारागारेलोहमयेवंधनंकुरुभूपते ॥ मत्कीर्तिःस्वर्गगानित्यंजगत्यतेभविष्यति ॥ ३६ ॥ जितस्तैर्जम्बुकोराजानेत्रसिंहस्तुयोनृपः ॥१ तथागजपतिर्भूपःपृथ्वीराजीमहाबलः ॥३७॥ आर्यसिंहस्तथान्यचजितास्तेबलवत्तराः ॥ इतिश्रुत्वावचोरम्यंलहरोनृपसत्तमः ॥३८॥ सेनांसंस्थापयामासचतुरंगबलविताम्। चतुर्लक्षमितांश्रेष्ठांपालितांपोडशात्मजैः ॥ ३९ ॥ माघशुकुदशम्यांचवलखानमहाबलः ॥१