पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शु० नूर्णनाधिगच्छामिवत्तोमूतकृदाचन ॥ संप्राप्तगेहमाद्राजापिरमलसुधीः ॥ वाद्यानादयामासिवप्रेभ्यश्चदौधनम् ॥ ७९ ॥ ।। इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेषोडशोऽध्यायः ॥ १६ ॥ १ ॥ ॥ ७ ॥ ॥ सूतउवाच।॥ ॥ कृष्णांशेऽष्टादशाब्देतुयथाजातंतथापृणु ॥ मृतेकृष्णकुमारेतुभूपतौरत्नभानुना ॥ १ ॥ महीराजःसुदुःखातोंल||अ क्षचंडीमकारयत् ॥ होमान्तेतुतदादैवविागुवाचनृपंप्रति ॥ २॥ वर्षेवर्षेतुतेसप्तभविष्यंत्यगमोद्राः ॥ कुमाराकोरखांशाश्चद्रौपद्यशासु तानृपः ॥३॥ इत्युक्तवचनेतास्मत्राज्ञीगर्भमथोदधौ ॥ कर्णाशश्चसुतोजातस्तारकोवलवत्तरः ॥ १॥ द्वितीयाब्देताजातोदुश्शासन शुभांशतः॥ नृहरिितिविख्यातस्तृतीयाब्देतुचाभवत् ॥ ५॥ उद्धर्षांनाश्रद्नोदुर्मुखांशस्तुमर्दनः ॥ विकर्णाशसूर्यकर्माभीमश्चां शोििवंशतेः ॥६॥ वर्द्धनश्चित्रवाणांशोवेलातदनुचाभवत् ॥ यथाकृष्णातथासैवरूपचेष्टागुणैर्मुने ॥ ७ ॥ भुवेितस्यांचजातायांक| म्पोदारुणोऽभवत् ॥ अट्टाट्टहासमशिवंचामुंडाखेचकारह ॥८॥रक्तवृष्टिःपुरेचासीदस्थिशर्करयायुता ॥ ब्राह्मणाश्चसमागत्यजातकर्मादि कक्रियाम् ॥९॥ कृत्वानामतथाचक्रेशृणुभूमिपसाक्षरम् ॥ इलाचशशिनांमातविकल्पेनाऽभवद्रुवि ॥१०॥ तस्माद्वेलेतिविख्याताक न्येयंरूपालिनी।॥ जातायांचसुतायांसपिताविप्रेभ्यउत्तमम्॥ ११॥ददौदार्नसुदायुक्तोवासांसिविविधानिच ॥ द्वादशाब्द्वयःप्राप्सासुता वरवर्णिनी॥१२॥उवाचपितरंनम्रावृणुत्वंपृथिवीपते । मंडपेरकधाराभिर्योमांसंवापयिष्यति॥ १३॥ ौपद्याभूषणैदातासमेभर्ताभव }ष्यति ॥ स्वर्णपत्रेतदाराजापद्यवेलासुखोद्रवम्॥१४॥लिखित्वातारकंग्राहत्वमन्वेषयतत्पतिम् ॥ लक्षसाद्वैत्रयंद्रव्यंगृहीत्वालक्षसैन्यकः॥| ॥१५॥ नृपान्तरंययौशीघ्रतारकपितुराज्ञया। सिन्धुस्थानेचार्यदेशेभूपंभूपंयौवली ॥१६॥ नगृहीतंतृपैकैश्चित्तद्वाक्यंवोरमुल्बणम् ॥ महीपतिंससंप्राप्यमातुलंतद्वचोऽब्रवीत् ॥ १७॥ श्रुत्वास आहभोवीरब्रह्मानन्दमहाबलः ॥ सचवाक्यंप्रगृह्णीयादाद्दादावैसुरक्षितः॥१८॥ किंत्वयाििदतेनैवचरित्रंतस्यविश्रुतम्। भवान्षडूधुसहितःकृष्णांशावैवैिवाहितः ॥१९॥ तेसर्वेवश्यगास्तस्यब्रह्मानंदस्यधीमतः ॥ ना ॥ स्तिभूमंडलेकश्चित्तद्रलेनसमोनृपः ॥ २ ॥इतिश्रुत्वायौतूर्णतारकस्वलैःसह ॥ तत्पधंचकथित्वाग्रेहस्तवद्धस्तदाभवत्॥२१॥