पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशाब्दसमंरूपंधृत्वाविद्याविशारदः ॥ वडवामृतमारुह्यह्यंतत्रसमागतः ॥ ५७ ॥ तदङ्गादुद्धृतावाहामेवाइवसमन्ततः ॥ पावकंशमयामासुस्रयस्तेदेवतोपमाः॥ ५८॥३शमीभूतेतदावन्हौस्वमुखात्सहयोमुदा ॥ लालाभूद्वाहयामासतयातेजीवितास्ततः ॥५९॥ जीवितेसप्तलक्षेतुशमीभूतेहिपावके । गजसेनः सुताभ्यांचप्रयातः सर्वतोदिशम् ॥ ६० ॥ लक्षसैन्यंतदाशेषंतेसर्वेऽपिभयातुराः ॥ दुद्रुवुर्भार्गवश्रेष्टदिव्यरूपत्वधारिणः ॥ ६१ ॥ केचित्संन्यासिनोभूत्वाकेचिद्वैब्रह्मचारिणः ॥ जीवत्वंप्राप्तवन्तस्तथान्येसंक्षयंणताः ॥ ॥६२॥ वद्धातान्गजसेनादींस्त्रीञ्छूरान्सचतालनः । कृष्णांशेनसमायुक्तईद्रदुर्गसमाययौ ॥६३॥ वलखाचिनिष्काश्यतालनस्तद्नंतर म् ॥ पृष्टवान्कारणंसर्वश्रुत्वातन्मुखतोवचः॥ ६४ ॥ तान्वीरांस्ताडयामासवेतसैः स्तंभबंधनात् ॥ गजमुक्ताज्ञयाविप्रसेनापतिरुदारधीः॥ १ ॥ ६५ ॥ तालनस्तान्समुत्सृज्यविवाहार्थसमाययौ। वलखानिर्हयारूढोगजमुक्ताचमंडपे ॥ ६॥ गजसेनस्तददिव्येभोजनैस्तानभो। जयत् ॥ निवास्यलोहदुर्गेतान्कपाटः सुदृढीकृतः ॥ ६७ ॥ लक्षशूरान्ससंस्थाप्यस्वयंरुद्वपुरंयौ ॥ तेरात्रौलोहदुर्गेषुवसित्वाय त्नतोवलाः॥६८॥ प्रभातेचकपार्टतंद्वारंदृष्टातदाब्रवीत् ॥ द्वारमुद्धाटयाशुत्वंनोचेत्प्राणांस्त्यजिष्यसि ॥ ६९ ॥ इतिसेनापतिःश्रुत्वा लक्षशूरान्समादिशत् ॥ नानायत्नैश्चहंतव्याः शत्रवोभयकारिणः ॥७०॥ इतिश्रुत्वातुतेशूराः शतश्यस्तैः सुरोपिताः । एकैकंक्रमशो| जघ्नुवृदंतेंवैरतत्पराः॥ ७१ ॥ तेदशसहन्नेतुकृष्णांशोबिंदुलंहयम् ॥ समारुह्यजघानाशुस्वखङ्गेनमहद्दलम् ॥ ७२ ॥ हतशेषा भयार्ताश्चसहस्राशीतिसम्मिताः ॥ इन्द्रदुर्गप्रतिप्राहुर्यथाजातंबलक्षयम् ॥ ७३ ॥ श्रुत्वाभयातुरोराजास्वसुताभ्यांसमन्वितः ॥ गजमुक्तांपुरस्कृत्यबहुद्रव्यसमन्वित म्॥७४॥स्वपापंक्षालयामासचोर्वीयापतिनाकृतम्॥षोडशोष्ट्राणिस्वर्णानिगृहीत्वाहाद्एसः॥७५॥ 8यौस्वगेहंसहितः पुत्रभ्रातृसमन्वितः ॥ संप्राप्तगेहमाल्हादेवीस्वर्णवतीस्वयम् ॥ ७६ ॥ इन्दुलंस्वांकमारोप्यललापकरुणंबहु ॥१ मृताहंचत्वयापुत्रपुनरुज्जीवितंसुत ॥ ७७ ॥ धन्याहंकृतकृत्यास्मिजयन्ततवदर्शने ॥ इतिश्रुत्वेन्दुलोवीरोनत्वाहजननींमुदा ॥७८॥