पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृष्णांशस्तुगृहीत्वाशुपद्यवाक्यमुवाच ॥ अविवाहयिष्याम्ब्रिह्मानंदंतृपोत्तमम् ॥ २२ ॥ तूष्णींभूतास्तदासर्वेतारकः सद्विजैसह। अभिषेकंतदाकृत्वास्वगेहंपुनराययौ॥२३॥ माघमासेसितेक्षेत्रयोदश्यांसुवासरे । विवाहलग्रंशुभदंवरकन्यार्थयोस्तदा ॥ २४ ॥ सप्तलक्षवलैःसाद्वैलक्षणश्चसतालनः ॥ महावतींपुरींप्राप्तोवलीपरिमलादिभिः ॥ २५ ॥ आह्लादोलक्षसैन्याढ्यःकृष्णांशेनसमन्वितः ॥ बलखानिर्लक्षसैन्य:संयुतःसुखानिना ॥ २६ ॥ नेत्रसिंहोलक्षसैन्यायोगभोगसमन्वितः॥ रणजिचवलीवालोद्विलक्षवलसंयुतः ॥ २७॥ एवंद्वादशलक्षाणांसैन्यानामधिपोवली॥ तालनसिंहिनीसंस्थोवडवांप्रययौसह ॥२८॥ सैन्यैद्वदशलक्षेश्वसहितस्तालनोवली ॥ आयौंदेह लीग्रामेमहीराजानुपालिते ॥ २९ ॥ देवोमनोरथारूठोदुिलस्थःसकृष्णकः ॥ वडवामृतमासाद्यस्वर्णवत्याःसुतोगतः ॥ ३० ॥ रूपण |श्चकरालस्थआहाद्वपीह ॥ बलखानिः कपोतस्थोहरिणस्थोऽनुजस्ततः ॥ ३१ ॥ रणजन्मलनापुत्रःसंस्थितोहरिनागरे ॥ पंचश ब्दगजारूढोमहावत्यधिपोगतः ॥ ३२॥ विमानवरमारुह्यधीमरैः शतवहितैः ॥ मणिमुक्तास्वर्णमयंसहस्रवद्यकैर्युतम् ॥ ३३ ॥ अयुतैश्चपताकैश्वेत्राणिसहस्रकैः ॥ सहस्रः शिविकाभिश्चपंचसाहस्रकैरथैः ॥ ३४ ॥ शकटैर्महिषोद्वैस्तुतथापंचसहस्रकैः । सर्वतोपस्कृतंरम्यंब्रह्मानंदंसमागतः ॥ ३५॥ श्रुत्वाकोलाहलंतेषांमहीराजोनृपोत्तमः॥विस्मितः सवभूवात्रशिविराणिमुदाददौ ॥ ३६ ॥ दुर्गद्वारिक्रियांरम्यांकृत्वाविधिविधानतः ॥ द्रौपद्याभूषणंदेहिँवैलायैसतमब्रवीत् ॥ ३७ ॥ इन्दुलस्तुययौस्वर्गवासवंप्रतिचाब्रवीत् ॥ द्रौपद्याभूषणंसर्वदेहिमवंसुरोत्तम ॥ ३८ ॥ कुवेरात्समानीयदिव्यमाभूषणंदौ ॥ इन्दुलप्रहरान्तचप्राप्तपित्रेन्यवेदयत् ॥ ३९ ॥ आहादस्तुस्वयंगत्वावेलायैभूषणंददौ ॥ प्राप्तब्राहोमुहूर्तेतुविवाहस्तत्रचाभवत् ॥ ४० ॥ संप्राप्तप्रथमावर्तेतारकःखङ्गमाददौ ॥ आहादस्तंसमासाद्ययुयुधेबहुलीलया ॥ ४१॥ नृहरिस्तुद्वितीयेचकृष्णांशंप्रतिचारुधत् ॥ तथासरदनंवीरंबलखानिरुपाययौ ॥ ४२ ॥ |मर्दनंसुखानिस्तुचतुर्थावर्तकेऽरुधत् ॥ रणजित्सूर्यवर्मार्णसभीमंरूपणोवली ॥ ४३ ॥ देवस्तुवर्धनंवीरंसप्तावर्तक्रमाद्ययौ ॥ शतभूपान्खङ्गधरान्गजसेनादिकांस्तदा।॥ ४४ ॥ लक्षणाद्याःसमाजसुमैडपेबहुविस्तृते ॥ भग्रभूतंनृपवलंदृष्टाराजारुषावितः ॥ ४५ ॥