पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५
अष्टमः सर्गः ।


विरहविधुरयोर्यथा यथाभू-
 न्मनसि पुरा स मनोरथप्रवाहः ।
अखिलमनुबभूवतुस्तथा तौ
 कृतसुकृताविव कामिनौ स्वकामान् ॥ ३२ ॥

इति नृपतिरुवास मासमेकं
 हरिणदृशा ह्यनु[१]रक्तयानुरक्तः ।
द्विप इव रसलोलया करिण्या
 स्मरविशिखाङ्कुशवश्यतामुपेतः ॥ ३३ ॥

तदनु नरपतिर्जगाद जायां
 मम हि वधूरघुना त्वमेव[२] भासि ।
तदिह निजपुरं नयाम्यहं त्वां
 न खलु विना गृहिणीं गृहाः सुखाय ॥ ३४ ॥

इति नरपतिना समीरिता सा
 विषमितकार्ययुगाकुला जगाद ।
नहि मुनिरिह दृश्यते पिता मे
 तदनुमतिं कथमाप्नुयां न जाने ॥ ३५ ॥

मम गुरुसदनान्निवर्तनं[३] किं
 तदनुमतेन विना नु युक्तमेतत् ।
भवदनुगमनं ममार्हमिष्टं
 क्षममुचितं च ततो नियोक्ष्यसि त्वम् ॥ ३६ ॥

स पुनरकथयत् प्रसादय त्वं
 मुनिमचिरेण नयाम्यहं पुरीं त्वाम् ।


  1. 'सहर',
  2. 'वमासीः' ग. पाठ:.
  3. 'जा' ख. पाठः,'ब' क. ग. पाठ:.