पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
भरत चरिते


प्रभवति हि सतामयं प्रसाद-
 श्विरमुद[१]याय तथान्यथान्यथा स्यात् ॥ ३७ ॥

इति मुहुरनुनीय साश्रुकण्ठीं
 निजनगरीं प्रति निर्ययौ नरेन्द्रः ।
कथमपि विवशां विनापि कान्तां
 दिवसहतामिव चन्द्रिकां शशाङ्कः ॥ ३८ ॥

सरथ ( र ? ह)य ( प ? व) रः पुरीं प्रपेदे
 विवृतकवाटदृशेव वीक्षमाणाम् ।
सकुतुकमिव पौरसुन्दरीणां
 ध्वजपटपाणिपुटेन दर्शयन्तीम् ॥ ३९ ॥

अथ नरपतिसङ्गमानुरूपं
 त्रिभुवनसारमधत्त गर्भमेषा ।
सलिलनिधिसमागमानुविद्धं
 नवमिव मौक्तिकमम्बु ताम्रपणीं ॥ ४० ॥

सपदि मृगदृशः पयोधरौ तौ
 जलघरमेचकचूचुकावभूताम् ।
असितपटपिधानगोपितार्थो
 मणिकलशाविव राजभोगयोग्यौ ॥ ४१ ॥

स्फुटतरमुदरे शकुन्तलायाः
 सुनिभृतमाशु विवेश दानवारिः ।
यदयमनुपदं विवर्धमानः
 क्षणमपहृत्य बलिश्रियं जजृम्भे ॥ ४२ ॥


  1. 'चिताय' ग. पाठ:.