पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
भरतचरिते


अनवरतमुपोढराजहं [१]सं
 धनदपुरीमिव मानसं दधानाम् ॥ ४ ॥

समजनि ममता नु तस्य काचि-
 न्मनसि कृपा तु कृतार्थता नु जाता।
मनसिजचरितेषु विस्मयो वा
 विरहकृशानुकृशां निशाम्य बालाम् ॥ ५ ॥

नयनयुगलमस्य पश्यतस्ता-
 ममृतनिषिक्तमिवार्द्रतामवाप |
अपिच विरहशोकशङ्कुजालं
 बहिरगलत् पुलकाङ्कुरच्छलेन ॥ ६ ॥

अवनतवदना शकुन्तलापि
 क्षितिपमवेक्ष्य विवर्तितैः कटाक्षैः ।
न चलितुमशकन्न चापि वक्तुं
 परिलिखितेव बभूव साध्वसेन ॥ ७ ॥

तदपि कृतसखीकरावलम्बा
 करतलसंवृतपाण्डुगण्डरेखा ।
किसलय शयनात् कथं कथञ्चिद्
 विरहमहादहनादिवोदतिष्ठत् ॥ ८ ॥

अथ करिकरकान्तिचौर्यनिघ्नं
 नरपतिदण्डभयादिवायताक्ष्याः ।
अपि गुरुतरसारमूरुयुग्मं
 चलदलपल्लवचापलं चकम्पे ॥ ९ ॥


  1. 'सां' ख. पाठः.