पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७९
अष्टमः सर्गः ।


अतः सुनीत्या स ययौ गुरुर्नः
 स्वयं न दातुं न निषेधुमीष्टे ॥ १२ ॥

आवेद्य श्रुतिसुखमस्य कण्ववाक्यं
 निर्याता निजनियमाय तापसास्ते ।
राजासौ गुरुगिरि गौरवादिवाज्ञां
 बिभ्राणः सपदि विनम्रकन्धरोऽभूत् ॥ ६३ ॥

इति कृष्णविरचिते भरतचरिते सप्तमः सर्गः ॥


अथाष्टमः सर्गः ।

अथ नरपतिरन्तरुल्लसन्तीं
 नवरसभावमनोहरां कुमारीम् ।
अनुपदमवमृष्टसद्गुणाढ्यां
 कृतिमिव पत्रनिवेशितामपश्यत् ॥ १ ॥

निभृतमुटजकोटरे मुनीनां
 स्मरशरपातभयादिव प्रपन्नाम् ।
किसलयशयने सखीसनाथा
 श्रियमिव वारिजविष्टरे निषण्णाम् ॥ २ ॥

व्रणमिव कुसुमेषुमार्गणानां
 हृदि सरसीरुहमाद्रमुद्दहन्तीम् ।
असकृदनुनिषेव्यमाणमाध्वी-
 वचनसुधाभिरुदूढजीविताशाम् ॥ ३ ॥

जगति गुरुतरार्धरत्नसारां
 परिचितपुण्यजनां श्रियं वहन्तीम् ।