पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
भरतश्चरिते

आमृष्टशालाङ्कणकुट्टिमेषु
 नीवारपिष्टद्रवमुद्रितेषु ।
मनस्विनां योगजुषां मुनीना-
 मर्धासनारूढकुरङ्गशाबम् ॥ ५७ ॥

आक्रीडमाम्नाय सरस्वतीना-
 मासारवातं रजसो घनानाम् ।
आलोकमन्तस्तिमिरोत्कराणा-
 मथाश्रमं प्राप विशामधीशः ॥ ५८ ॥

अथार्चयामासुरुदग्रदीप्तिं
 तपोधनाः सत्पथवर्तिनं तम् ।
तन्वानमाशासु करप्रचारं
 सप्तर्षयः सूर्यमिवोपयान्तम् ॥ ५९ ॥

आसनिमेते कुशलानि पृष्ट्वा
 पुनस्तमूचुर्मुनयो नरेन्द्रम् ।
वल्ली वृक्षं परिरब्धुकामा
 शकुन्तला सीदति वर्धमाना ॥ १० ॥

तदद्य गान्धर्वविधेः कुमारीं
 मिथोऽनुमत्या कुरु वीर ! पत्नीम् ।
रूपेण शीलेन कुलेन तुल्या
 सेयं सपत्नी क्रियतां[१] धरित्र्याः ॥ ६१ ॥

यत् प्रार्थ्यते सा दनुजेन कन्या
 कस्तं निषेधुं क्षमते त्वदन्यः ।


  1. 'ते' क. पाठः.