पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७७
सप्तमः सर्गः ।


उद्भ्रान्तचक्रं रथनुहन्तः
 साशङ्कपातानि शफानि चक्रुः ॥ ५१ ॥

उच्चाधिरोहेषु विमुच्य रश्मीन्
 निम्नावरोहेषु निगृह्य किञ्चित् ।
रथ्यान् कथञ्चिद् विनियम्य यन्ता
 राजानमश्रान्ततनुं निनाय ॥ ५२ ॥

अथाश्रमोपान्तमुपेत्य राजा
 गव्यूतिमात्रे सति मार्गशेषे ।
रथादवारुह्य ययौ पदाभ्यां
 संभावयिष्यन्निव भूतधात्रीम् ॥ ५३ ॥

मा दुन्दुभिर्मा च सितातपत्रं
 मा चामरे चेति कटाक्षदृष्ट्या ।
निवारयामास स राजचिह्नं
 विनीतसेव्यं हि वनं मुनीनाम् ॥ ५४ ॥

नीवारशालिग्रहणोत्सुकेन
 विकीर्यमाणं वयसां गणेन ।
आच्छिन्नमुक्तं कुशमन्तुकामैः
 कुरङ्गशाबैचटुलैरुपेतम् ॥ ५५ ॥

आम्नायघोषप्रतिघोषपूर्णैः
 शिलागृहैर्बृहितधीरनादम् ।
निर्दह्यमानाहुतिगन्धमिश्रै-
 र्धूमैः परिस्तीर्णवितानबन्धम् ॥ ५६ ॥