पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७५
सप्तमः सर्गः ।


खातः कियान् जात इतीव
 मातुर्यो भाति तुङ्गः प्रतिमानकूटः ॥ ४० ॥

कुशेशयानां भवनेषु यत्र
 कुशेशयानां निकटे मुनीनाम् ।
सरःस्वतीव प्रथते स्रवन्ती
 सरस्वतीवाशु कवीश्वरेषु ॥ ४१ ॥

उद्धृत्य मूर्ध्ना सरिता सहस्र-
 मादाय रत्नानि महाधनानि ।
उत्थाय शीतालुरिवाम्बुराशे-
 र्यस्तापनं धाम दधाति पार्श्वे ॥ ४२ ॥

यत्र ध्वनिः श्रूयत एव नित्यं
 वषट्पदानां नवषट्पदानाम् ।
सवे मुनीनां प्रसवे तरूणां
 न वा रणानां घ[१]नवारणानाम् ॥ ४३ ॥

यः स्थातुमीष्टे परितो विरूढान्
 सालानवष्टभ्य कथञ्चिदेव ।
अभ्रङ्कषाणां शिरसि स्थितानां
 ग्राव्णां गरिम्णेव सुदुर्वहेण ॥ १४ ॥

समीरणाः सानुषु यस्य नित्यं
 कुविन्दकृत्यानि विडम्बयन्ति ।
यतः पयोदावरणे विशीर्णे
 पटं हिमान्या निबिडं वयन्ति ॥ ४५ ॥


  1. 'व' ख. ग. पाठः.