पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
भरतचरिते


सरित्पतिर्यस्य सरित्प्रसूते-
 रुत्पत्स्यमानाः सरितोऽधिगन्तुम् ।
रत्नानि शुल्कार्थमिवोपनीय
 पादं समाश्लिष्यति नीचवृत्त्या ॥ ३५ ॥

पश्चादिलायां प्रलयं गतायां
 सर्गावधानं दधता विधात्रा ।
यो भाति कर्तुं वसुधामिवान्यां
 संपादितः कोऽपि मृदां समूहः ॥ ३६ ॥

दुर्वर्ण चूर्णच्छविमुद्दहन्तं
 सुवर्णभूरेणुविरूषिताङ्गाः ।
यस्मिन्नरण्यद्विरदा म[१]हार्हा
 सुरद्विपं जेतुमिवोत्सहन्ते ॥ ३७ ॥

अपांवरं यस्य नितम्बचक्र-
 मपाम्बरं नैव करोति गङ्गा ।
अनुक्षणं यामधिगम्य दिव्या-
 मनुक्षणं न क्रियते महद्भिः ॥ ३८ ॥

यस्मिन् मुहुर्धातुभिरात्मकान्त-
 मालिख्य विश्लेषविनोदनीभिः ।
चित्रार्थता धातुषु निर्विवादं
 विद्याधरीभिः क्रियते यथार्था ॥ ३९ ॥

पयोधिमुत्खातवता विधात्रा
 निखातशेषे वसुधातलेऽस्मिन् ।


  1. 'सगर्भा' ग. पाठ:.