पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३
सप्तमः सर्गः ।

यत्रानुशृङ्गं शबराङ्गनाभि-
 र्माणिक्यरत्नानि निराक्रियन्ते ॥ २९ ॥

भाकृष्टचापानवलोक्य यस्य
 तुङ्गेषु शृङ्गेषु किरातसङ्घान् ।
शुकाङ्गनाः स्वर्गविलासिनीनां
 गीर्वाणभाषाभिरुपालभन्ते ॥ ३० ॥

दीप्तांशुकान्ताश्मकृशानुदीप्तं
 विपच्यमानोपलकुम्भजालम् ।
यस्याशुनिर्यद्वनधूमकाण्डं
 कुलालवेश्मेत्र विभाति शृङ्गम् ॥ ३१ ॥

मुहुः पतन्तौ मुहुरापतन्तौ
 पर्यायवृत्त्या शशिभानुमन्तौ ।
संक्रीडनार्थाविव कन्दुको द्वौ
 यस्योपकण्ठं नभसो भजेते ॥ ३२ ॥

यस्यायमेको म[१]हिमा महीया-
 नास्तां विशालत्वमथोच्छ्रयो वा ।
यदिन्दुमौलिः स्वयमम्बिका च
 उत्साविवाङ्कं सततं भजेते ॥ ३३ ॥

उन्नम्म्रपादाप्रमुग्रशृङ्गं
 यमन्यमुक्षाणमिवोत्प[२]तिष्णुम् ।
शृङ्गान्तराले निजशृङ्ग कोट्या
 स्थाणोर्महोक्षः प्रसभं पिनष्टि ॥ ३४ ॥


  1. 'गरिमा गरीया',
  2. 'पतीक्ष्णम्' ख. पाठः.