पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सप्तमः सर्गः ।


विज्ञातुमिच्छन् न कथं विजाने
 स्वान्तस्थितं जन्तुरिवेश्वरं त्वाम् ॥ ७ ॥

एतत् समाकर्णयतो महर्षे
 र्मुखेन्दुबिम्बादमला सुधेव
प्रियावियोगग्लपितं नरेन्द्र-
 माह्लादयन्ती प्रससार वाणी ॥ ८ ॥

अवेहि कण्वस्य मुनर्नियोगाद-
 भ्यागतं मां कपिशाभिधानम् ।
अस्त्यत्र किश्चिद् गुरुणानुशिष्ट-
 माप्तैः सह श्रोष्यति मन्त्रिभिस्त्वम् ॥ ९ ॥

आस्ते कुमारी कुलशीलयुक्ता
 शकुन्तलेत्याहितनामधेया।
सा मेनकाकौशिकयोरपत्य-
 मस्माकमङ्के परिवर्धिता च ॥ १० ॥

अर्कांशुजालेन सरोजिनीव
 शशाङ्क बिम्बेन विभावरीव ।
प्रवालजालेन लतेव युक्ता
 विभाति सा सम्प्रति यौवनेन ॥ ११ ॥

आधिश्च तेनान्वहमेधमानः
 शान्त्यम्भसास्याः प्रशमं न याति ।
शरीरजन्मोपहितोऽथवासौ[१]
 क मन्त्रपूतेन जलेन हार्यः ॥ १२ ॥


  1. 'सः' ख. पाठः.