पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
भरतचरिते

अस्य त्वमेवासि निभित्तमस्याः
 साक्षात् प्रतीतः परया दृशा नः
अर्कादृते को हृदयं नलिन्याः
 स्नेहात् समुत्कण्ठयितुं समर्थः ॥ १३ ॥

एतच्च किञ्चित् प्रणिधेयमन्यत्
 तां दानवः कश्चन याचते नः ।
श्लाघ्येऽनुरक्तामपि राजहंसे
 ध्वाङ्ङ्क्षः कथं काङ्क्षति राजहंसीम् ॥ १४ ॥

शुभे मुहूर्ते भविता विवाह-
 स्तवेति साकूतमुदीरितश्च ।
प्राप्तेषु कृच्छ्रेषु महत्सु पुंसां
 [१] सत्यभङ्गाय भवन्ति वाचः ॥ १५ ॥

तदाश्रमं प्राप्य शकुन्तलां त्वं
 गृहाण पाणौकरणेन साध्वीम् ।
को नाम दैत्यः प्रतिवीक्षितुं त्वां
 दीप्तं[२] दिवाभीत इवांशुमन्तम् ॥ १६ ॥

इत्थं नियुक्तोऽसि महर्षिणा त्वं
 प्रमाणवाचा विधिनेव साक्षात् ।
स्वतः प्रमाणं द्वयमेव मन्ये
 वेदश्व विद्वान् स तपोनिधिश्च ॥ १७ ॥

गिरं गुरोस्तेन समाहृतां तां
 तथे[३]ति मूर्ध्ना जगृहे जनेशः ।


  1. 'नात्यन्तभ' क. पाठ:.
  2. स्वयं' दिख. पाठः.
  3. 'था च मू' क. पाठ:.