पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
भरतचरिते


स राजसिंहः सहसावरुह्य
 सिंहासानाद्रेश्वनीं विनीतः ।
पुरोधसा साकमुपाहृतार्थ्य-
 स्तपोधनं तं विधिनोपतस्थे ॥ २ ॥

अथाश्रमस्थानजितारिवर्गौ
 भूतिं दधान गुरुशासनस्थौ ।
[१]प्ताङ्गयुक्तौ मणिविष्टरस्थौ
 विरेजतुस्तौ मुनिराजवर्यो ॥ ३ ॥

मुनेः श्रवः प्राप्तुमिवाथ शुद्धां
 मन्दस्मिताम्भः[२]स्नपितामिवार्द्राम् ।
नभोगुणत्वादिव मुक्तसङ्गां
 प्रवर्तयामास गिरं नरेन्द्रः ॥ ४ ॥

तत्कालदुःखानि महाफलानि
 प्रायेण कर्माणि भवन्ति लोके ।
सद्यः प्रमोदं प्रथमं प्रसूते
 फलानुकूलं च विलोकनं वः ॥ ५ ॥

विकासयन्तं हृदयारविन्दं
 प्रसादवत्त्वात् प्रथयन्तमाशाः ।
अन्तर्गतं ध्वान्तमपाहरन्तं
 मन्ये भवन्तं भुवि भानुमन्तम् ॥ ६ ॥

व्यापारयन्तं परया स्वशक्त्या
 संयोज्य कृत्येषु कयापि बुद्धया ।


  1. 'त' क. पाठः.
  2. 'द्भिः' ग. पाठः.