पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
भरतचरिते


कान्तमानय कृशां [१] दशामिमां
 पश्य दूत्यनुनयं न लङ्घये[२]
प्रेम तत् प्रथितमावयोर्मिथः
 किं मुधा खलजनैर्विलोड्यते ॥ २८ ॥
प्रेम तादृशमभङ्गुरं तयो-
 रीदृशं तदधुना विलोक्यते ।
उच्छ्रयो ह्यतिशयेन वस्तुनः
 पातहेतुरिति सत्यमुच्यते ॥ २९ ॥
इत्यसावसुहृदां मिथः कथा
 मा स्म भूदिति मयानुनीयसे ।
अन्यदस्तु फलमानुषङ्गिकं
 जीवितेशवशगामि जीवितम् ॥ ३० ॥
ईदृशे शशिनिशासमागमे
 का वियोगमनुभूय जीवति ।
रक्ष्यतां तदिदमाशु जीवितं
 चित्रकर्म सति धाम्नि युज्यते ॥ ३१ ॥
इत्थमित्थमनुधाम योषितां
 भाषितान्यनु समाययुः प्रियाः ।
के हि नाम कुसुमेषुशासनं
 लङ्घयन्ति भुवि जीवितेच्छवः ॥ ३२ ॥
कामकर्मपरिकर्म योषितां
 नात्यवर्तत निजां वपुःश्रियम् ।


  1. 'शामिमां दशां प',
  2. 'येः' ख. पाठः.