पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
षष्ठः सर्गः ।


हन्त मित्रविरहाकुलात्मनां
 निष्फला: पुरुषकारसंपदः ॥ ११ ॥
संवृते दिनमणी विहङ्गमाः
 शाखिनामुपरि मूकतां ययुः ।
तेजसामधिपतेस्तिरस्क्रियाः
 खेदयन्ति खलु पक्षपातिनः ॥ १२ ॥
रश्मिजालमिव कीर्णमर्णवे
 पङ्कपातमलिनीकृतं रवेः ।
उज्जहार तिमिरं दिनात्यय-
 स्तारकानिकरमौक्तिकैः समम् ॥ १३ ॥
प्लष्टमर्क किरणैरिवाम्बरं
 मेदुरेण तमसा मलीमसम् ।
किञ्च घर्मजलबिन्दुसन्निभै-
 रुज्ज्वलैरुडुगणैरलं बभौ ॥ १४ ॥
श्यामला तिभिरपत्रपङ्क्तिभि
 स्तारकाकुसुमजालशालिनी ।
मत्तमन्मथशिलीमुखाकुला
 मल्लिकेव विबभौ विभावरी ॥ १५ ॥
तादृशः समय एव योषितां
 रन्तुमुत्सुकयति स्म मानसम् ।
यत् पुनर्मधु नवं च यौवनं
 तद् बभूव विभवो मनोभुवः ॥ १६ ॥