पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४९
पञ्चमः सर्गः।


मुखरनूपुरहंसरवाकुला
 ययुरपः प्रति धर्मपयोवहाः ॥ ३१ ॥
धवलपक्षतिचोलपरिष्कृतै
 र्नवलताकुरवेत्रधरैः सह ।
परिजनैरिव हंसगणैः स्त्रियः
 सरमणाः सर[१]सस्तटमाययुः ॥ ३२ ॥
तदनु कूलमवाप महीपतिः
 पटगृहे सरसः सपरिग्रहः।
तदनुकूलमधत्त विभूषणं
 विहृतये सरसः स वधूगणः ॥ ३३ ॥
सरसचन्दनकुकुमपङ्किलाः
 प्रियकरार्चितलोलकराः स्त्रियः।
सरसि गैरिकरागविरूषिता
 वनकरिण्य इवाथ विजहिरे ॥ ३४ ॥
भरितयौवनवारि मृगीदृशां
 मदनदन्तिवरक्षुभितं मुहुः।
तरुणलोचनमीनकुलाकुलं
 सपदि नाभिसरः सरसामिलत् ॥ ३५॥
विमथितं वनितास्तनमण्डलै
 र्गुरुसरोहृदयं परिचुक्षुभे ।
न खलु जीवनसारमिदं जग
 न्मृगदृशां चरितैरवशीकृतम् ॥ ३६ ॥


  1. 'रितस्त' ग. पाठः.