पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
भरत चरिते


क्षणमपास्य हिमाश्रुकणावली -
 र्नवसरोजमुखानि विकासयन् ।
अपजहार मधुर्विरहक्लमं
 कमलिनी[१]र्दयिता इव संश्रितः ॥ १५ ॥
अथ मधुश्रिय मित्थमुदञ्चितां
 वनसुपेत्य नराविषयोषितः ।
अनुबभूवुरभीष्टतमैः समं
 भजसिजस्व नवामिव सम्पदम् ॥ १६ ॥
विनधिताः कुसुमेषु शिलीमुखै-
 र्विटपिनद्यशिरोजगुणोज्ज्वलाः ।
तरुणपल्लवदुर्ललिताश्रयो
 वनलता इव रेजुरभूः स्त्रियः ॥ १७ ॥
अभिनवप्रसवोपनतोत्सवाः
 प्रियसखीरिव मानवितुं लताः ।
मृदुलपल्लवपाणिषु वाणिभि
 र्जगृहिरे कृतसंभ्रममङ्गनाः ॥ १८ ॥
विनमिताः कुसुमापचये कृते
 विटपिनस्तरुणीभिरथोज्झिताः ।
हृतधना इव कामिजनाश्चिरं
 विरहमीरुतयेव[२] चकम्पिरे ॥ १९ ॥
विनामते तरुणेन तरौ रुषा
 न वनिता कुसुमानि समाचिनोत् ।


  1. 'नीर्युवतीरिव' क. पाठः.
  2. 'येँ' ख. पाठः.