पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
पञ्चमः सर्गः ।


तन्निधानमपां प्राप्य जनता मुमुदे तथा ।
चातकालीय तृषिता साम्बुवाहं नमस्त[१]लम् ॥ ७९ ॥
अथ राजाप्युपस्पृश्य कृत्वा माध्याह्विकीं क्रियाम् !
पपौ बि[२]सरसोन्मिष्टां पयो हंस इवामलम् ॥ ८० ॥
तदनु सरसस्तीरे तस्मिन् मनोज्ञलतागृहे
 फणिपतिफगाभोगे तल्पे सुखासनमास्थितः ।
बलभरपरिभ्रान्तं पायो ददर्श विशां पति-
 मधुरिपुरिव क्षीराम्भोधेर्गिरि क्षुभितं पयः ॥ ८१ ॥

इति कृष्णविरचिते भरतचरिते चतुर्थः सर्गः ॥


अथ पञचमः सर्गः

अथ मदस्रुतिशीकरवृ [३]ष्टिभिः
 पृथुलपुष्करपूरितवारिभिः
क्षणमपूरि सरोजमुन्नतै-
 रभिनवैर्जलदैरिव कुञ्जरैः ॥ १ ॥
निजकरोन्नमितैरमितैर्जलैः
 परिगलद्भिरनिक्षण मुक्षिताः ।
जलधरैः[४] क्षरदम्बुभिरुक्षिताः
 क्षितिघरा दध रेजुले ॥ २ ॥
निखिलतापमुष्णरूचेर्महः
 शिशिरताभिव नेतुमभीन्छवः ।
उपरि चिक्षिपुरम्बु मुहुर्मुहु-
 र्निजकरेण निषीय करेणवः ॥ ३ ॥


  1. 'स्थ' ख. पाट:.
  2. 'रवि' क. ख. पाट:.
  3. 'सु',
  4. 'रोन्नमितैरुपरि क्षणं क्षि' न. पाठ:.