पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
तृतीयः सर्गः ।


यद्वायमध्यपर एव विषावतारः
 सन्दर्शयन्निजममुं हृदि कालिमानम् ।
दिग्धो बहिः सततमब्धिकफेन पाण्डु-
 राविर्भवञ्जलनिधेर्हिमधामनामा ॥ १८ ॥

आहो स्वयं परिणतः शनकैर्विषात्मा
 राहोर्मुहुर्निगरणोद्गरणैर्मृगाङ्कः ।
इत्थं निरीक्ष्य निजतापकरं निशायां
 सास्रा हिमद्युतिमुपालभते मृगाक्षी ॥ १९ ॥

वाताशनैर्विषधरैः पथि चन्दनस्थै-
 र्भुक्तोज्झिता इव विषच्छुरिताः स्पृशन्तः ।
मन्दानिलाः सरसचन्दनगन्धगर्भा-
 स्तां मूर्छयन्ति हिमनिर्झरशीकरार्द्राः ॥ २० ॥

दोषार्थिनी कुमुदिनी विमुखी च मित्रे
 सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम् ।
नो युज्यते तपति यत् प्रतिभुक्तदोषा
 मित्रप्रिया कमलिनी कमलायताक्षीम् ॥ २१ ॥

चूताङ्कुराः स्मरशराः स्वयमेव नैव
 तेषां रसाः परिणताश्च त एवं मन्ये ।
यत् कोकिलास्तदुपभोगविशुद्धशब्दैः
 कण्डैस्तुदन्ति शतधा हृदयं तरुण्याः ॥ २२ ॥

सा स्वस्ति कीर्तयति चन्द्रराभितप्ता
 ज्योत्स्नाशिने निशि चकोरकुलाय बाला ।