पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
भरतचरिते


भूयस्तरामसितपक्षसमागमाय
 यत्र स्वयं विलयमेति शनैः शशाङ्कः ॥ २३ ॥

एषा कथा हिमरुचः कुमुदाकरस्य
 पद्माकरस्य मलयद्रुममारुतस्य ।
तत् केन तापहरणेन सखीजनोऽपि
 तस्यास्तनोत्वनुगुणं शिशिरोपचारम् ॥ २४ ॥

आरोपितः स्मरकृशानुमये कृशाङ्गया
 निष्यन्दमानपृषतो हृदि चन्द्रकान्तः ।
सन्तापधूममलिनीकृतवर्णकान्तिः
 सद्यः पुरन्दरमाणित्वमुपैति वानः ॥ २५ ॥

तल्पीकृतानि सरसोत्पलपल्लवानि
 चूर्णांकृतानि परिशोषणमर्मराणि ।
अङ्गेषु मन्मथशरव्रणविह्वेलेषु
 लेपीभवन्ति सुदृशः श्रमजोक्षितानि ॥ २६ ॥

युक्तं तदेव बिसिनीदलमारुतस्तु
 साचिव्यमाचरति यद् विरहानलस्य ।
पाथस्तु शीतलमभिज्वलनं यदस्य
 तन्नोचितं भवति सर्पिरिवायताक्ष्याः ॥ २७ ॥

विश्वम्भरेश्वर ! कृतं बहुभाषितेन
 न त्वां विना शरणमस्ति शकुन्तलायाः ।
क्लिष्टा कथं निशि कठोरतुषारपातै-
 रर्क विना कमलिनी लभते विकासम् ॥ २८ ॥