पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
तृतीयः सर्गः ।


आह स्म सापि मृदुलस्मितमुद्गिरन्ती
 वाग्देवतासरणिसंस्तरणांशुकाभम् ।
माध्वीति [१] वासवगृहे परिचारिकाह-
 मामूलतः शृणु ममागभने निमित्तम् ॥ ७ ॥

अभ्यर्थिता वलभिदा किल मेनका सा
 मत्प्रेयसी कुशिकसूनुसकाशमेत्य ।
रूपेण तेन भुवनत्रयसुन्दरेण
 घोरं जहार हृदयं च तपश्च तस्य ॥ ८ ॥

तस्य प्रसङ्गकृतसङ्गमगर्भयोगात्
 कन्यामसूत गुणसङ्घटनाभिरामाम् ।
भूषामणेरपि विभूषणतां दधानां
 मुक्ताश्रियं जलनिधेरिव ताम्रपर्णीं ॥ ९ ॥

निक्षिप्य वृष्टिरिव सम्पदमुर्वराया-
 मुर्व्या प्रसूतिमथ सा दिवमारुरोह ।
जात्यन्तरैः पिकवधूरिव सा शकुन्तै-
 स्त्राता कुमार्यपि जगाम शकुन्तलाख्याम् ॥ १० ॥

सा सान्द्रपल्लवमनोहरकान्तिभारा
 भूयः स्वयं करविसृष्टपयःप्रसादा ।
संवर्धिता वनलतेव महर्षिणाभूत्
 कण्वेन दैवघटिता करुणापणेन ॥ ११ ॥

सा सम्प्रति प्रथमयौवनभारखिन्ना
 त्वां वीक्ष्य मन्मथविधेयतनुः कुमारी ।


  1. 'च' क. पाठः.