पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
द्वितीयः सर्गः ।


यतो मिथश्चेतसि तौ ममज्जतु-
 स्ततो बहिर्युक्तमदर्शनं तयोः ॥ ५० ॥

अथामुनानन्दसुधारसस्रुता
 सुखोदयेन स्मरबन्धुकान्तिना ।
वरेण राज्ञा विरहं गता सती
 कुमुद्वतीव ग्लपिता बभूव सा ॥ ५१ ॥

तदीक्षणानन्दजमश्रु शीतलं
 यदास्त तस्याः प्रथमं क्रमेण तत् ।
प्रवासदुःखप्रभवेन वह्निना
 प्रवर्तितक्वाथमिवोष्णतां ययौ ॥ ५२ ॥

सुदीर्घनिःश्वासमरुद्विजृम्भितै-
 चचाल तस्याः पृथुलं कुचद्वयम् ।
हृदि स्थितानां विरहानलोष्मणां
 पुरःस्थितिं सोढुमिवाक्षमं मुहुः ॥ ५३ ॥

विदह्यमानोऽपि वियोगवह्निना
 विचित्रमस्याः स्मरसायकव्रणः ।
हृदि स्थितः प्रेमरसायनोक्षितः
 शशाम न प्रत्युत विस्तृतिं ययौ ॥ ५४ ॥

तमोमयं विश्वमिवाथ तन्वता
 वियोगदुःखेन नवेन सा वधूः ।
विजृम्भमाणेन मुहुर्विपाण्डुरा
 बभूव हंसीव घनेन मूर्छि[१]ता ॥ ५५ ॥


  1. 'र्छ' ग. पाठः.