पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
भरतचरिते


तथा विसंज्ञां पतितां महीतले
 समेत्य माध्वीति किलामराङ्गना ।
अबोधयत् तां विरहातुरां वधूं
 प्रभेव बाला सवितुः सरोजिनीम् ॥ ५६ ॥

निरुन्धता यातुमिवोधतानसून्
 मुहुः स्पृशन्त्या शिशिरेण पाणिना ।
तयानुष्पृष्टा परितापकारणं
 शशंस सा बाष्पविकुण्ठितस्वरा ॥ ५७ ॥

स कोऽपि चक्षुप्यतनुः प्रभानिधि-
 र्गजेन्द्रगामी मृगराजविक्रमः ।
सु[१]सूक्ष्मदृष्टिः पृथुलायतेक्षणो
 विभुर्विनीतश्च युवा मयेक्षितः ॥ ५८ ॥

अहीनमूर्तिः स वसुन्धराधरः
 स भूरिकीर्तिः कमलोदयाश्रयः ।
स तुङ्गवंशः कृतकार्मुकस्थितिः
 स ईश्वरः सम्भृतसर्वमङ्गलः ॥ ५९ ॥

तदाप्रभृत्येव मनः क्व मे गतं
 न वेद्मि मा[२]न्ये! मदनायुधक्ष[३]तम् ।
मनोहरेणोष्मवता विहारिणा
 ह्रतं नु दग्धं नु तिरस्कृतं नु वा ॥ ६० ॥

मनोभवश्वेदयमस्य विग्रहे
 क्व भङ्गकारी भविता स ईश्वरः ।


  1. 'स' क. ख. पाठ:.
  2. ,
  3. 'म' ग. पाठ: