पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
भरतचरिते

कथं तपश्शोषितकामविभ्रमे
 तपोवने जन्म लभेत मानिनी ।
दवानलोच्छोषितकुड्मले वने
 कथं हि कल्पे[१]त शिरीषमञ्जरी ॥ ४५ ॥

इयं च न क्षत्रपथातिवर्तिनी
 क्षमा मनः स्यन्दयितुं हि मादृशाम् ।
सरोजराजप्रतिमल्लविभ्रमा
 शशाङ्करत्नं विमलेव चन्द्रिका ॥ ४६॥

स्तनावनुत्पीडितपीन कर्कशौ
 न भुक्तमुक्तं दशनच्छदामृतम् ।
दृशौ च नोन्मृष्टपुटे मृगीदृशः
 क्व यूनि पुण्यं महदद्य पच्यते ॥ ४७ ॥

इतीदृशीं तां शतधा विजृम्भितां
 विकल्पमालां महतीं महीपतिः ।
अवाप मन्थाचलवातचञ्चलां
 पयोधिरुल्लोलपरम्पराभिव ॥ ४८ ॥

अथ क्षितीशे क्षणमीलितेक्षणे
 मणिः क्षणेनान्तरधीयत स्वयम् ।
मिथस्तयोस्तामनुरागसंपदं
 निरीक्षितुं रक्त इवाक्षमः स्फुटम् ॥ ४९ ॥

तदा च सामूत् सहसा तिरोहिता
 नृषस्य तस्याश्च तथा बभूव सः ।


  1. 'ल्प्ये' ख. पाठः.