पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
द्वितीयः सर्गः ।


[१]दक्षिकोणेक्षणबाणधा[२]रया
 स्मरेण धानुष्कतया व्यजीयत ॥ ३९ ॥

अवेक्षमाणः स्फुटमायतेक्षणां
 गतोऽपि सद्योऽनिमिषत्वमद्भुतम् ।
मुहुश्चकाङ्क्षे स सहस्रनेत्रतां
 क कामसामग्रयमगामि कामिभिः ॥ ४० ॥

अभूत् सकम्पं वपुरस्य भूभुजः
 श्रमाम्बुसिक्तैः पुलकैरलङ्कृतम् ।
प्रमोदबाष्पस्नपितैर्निपातितै-
 र्वधूकटाक्षोत्पलकेसरैरिव ॥ ४१ ॥

महीक्षितस्तामवलोक्य तस्थुषः
 स्मरेण [३]भिन्नं कतिधा नु मानसम् ।
न पञ्चधा पञ्चभिरेव सायकै-
 र्यतो विकल्पैः [४] शतधावलम्बितम् ॥ ४२ ॥

किमीदृशीयं परमार्थसंभवा
 विभावना वा मनसो विमोहिनी ।
अथेन्द्रजालं नु महेन्द्रनिर्मितं
 मणेरयं वा महिमैव केवलम् ॥ ४३ ॥

अनल्पशिल्पा यदि सृष्टिरीदृशी
 भवेद् विधातुः स्वत एव नैपुणी ।
ततः स्वदाराः खलु सा सरस्वती
 स्फुटं विधात्रे स्वयमभ्यसूयति ॥ ४४ ॥


  1. 'तस्याः सुको',
  2. 'सा' क. ग. पाठः.
  3. 'नु' क. ख. पाठ:.
  4. 'ल्पाः' ग. पाठ:.