पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
द्वितीयः सर्गः ।


छलेन यामिन्यपि रक्तमान [१]नं
 न्यधत्त तस्मिन् दशनच्छदात्मना ॥ १७ ॥

अनक्षरा कोकिलगीर्न वल्लकी
 स्वतन्त्रचेष्टा परगी: शुकाङ्गना ।
तदुक्तिभङ्गी गलितोक्ति[२]दूषणा
 कथं नु ताभिः सदृशी समर्थ्यताम् ॥ १८ ॥

न नाकिनां सद्मनि नापि भूतले
 रसातले वापि न रूपमीदृशम् ।
इतीव तत्कम्बुगले शलाकया
 लिलेख लेखात्रितयं जगद्गुरुः ॥ १९ ॥

विधूयमाना शनकैर्मनोभुवा
 पुनर्भवार्चिः प्रसरा[३]र्पितासना ।
विलासडोलेव ललास चञ्चला
 भुजद्वयी सा नवयौवनश्रियः ॥ २० ॥

तदीयपाणिद्वयकान्तिनिर्जितं
 क्रमेण दूरोज्झितजीवनाशयम् ।
विमुक्तकोशश्रि विरागमानतं
 कुशेशयं नूनमभूत् कुशेशयम् ॥ २१ ॥

स्मरस्य साम्राज्यपदेऽभिषेचनं
 विधातुमिच्छन्निव यौवनोदयः ।
न्यधत्त तस्याः स्तनकुम्भयोर्द्वयं
 नवेन लावण्यजलेन पूरितम् ॥ २२ ॥


  1. 'सा' ग. पाठः
  2. 'क्त' ख. पाठ:.
  3. 'रासनार्पिता । वि' क. पाठः.