पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयः सर्गः ।


प्रवर्तका यत्र महर्षयोऽभवन्
 महीरुहाणामपि कर्मणामपि ॥ ६ ॥

कपालचर्मानलभस्मलाञ्छन:
 मरित्कुरङ्गाचलभूगुहाश्रयः ।
अहीनवल्लीपरिणाहभूषण:
 श्रिया स्वयं योऽनुचकार शूलिनम् ॥ ७ ॥

शरीरिणीं कान्तिमिवामृतयुतेः
 सरोरुहाणामिव सारनिर्मितिम् ।
स कामसाम्राज्यकृतामिव श्रियं
 ददर्श तस्मिन् नवयौवनां वधूम् ॥ ८ ॥

मुनीश्वरेणात्मसुतामिवादृतां
 समुद्वहन्तीं कु[१]सुमानि कर्मणे ।
समुल्लसत्पल्लव कान्तिधारिणीं
 तरुं समालम्ब्य लतामित्र स्थिताम् ॥ ९ ॥

उपेयुषीं यौवनमत्तकुञ्जरं
 निरङ्कुशं[२] चेतसि कौतुकावहम् ।
विविक्तरोमावलिदानविस्रवं
 समुन्नयन्तं कुचकुम्भमण्डलम् ॥ १० ॥

स्ववासपद्माश्रय एव पद्मभू-
 स्तदीय किञ्जल्करजोमधुद्रवैः ।
विनिर्ममे तां सुतनोस्तनुं ध्रुवं
 मुहुर्मुहुर्वीक्ष्य वपुःश्रियं श्रियः ॥ ११ ॥


  1. 'सुमनोभिरामताम्',
  2. 'न्तरं चे' क. ख. पाठ:.