पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
भरतचरिते


न चक्षमे तं द्विरदेन्द्रशब्द-
 मुद [१]दृप्तमुच्चैरिव केसरीन्द्रः ॥ ४८ ॥

अलोकयच्चित्ररथं ससार्थं
 सहाप्सरोभिर्विहरन्तमप्सु ।
नृपः सयूथं[२] द्विपयूथनाथं
 करेणुभिः सार्धमिव प्रविष्टम् ॥ ४९ ॥

शकप्रियोऽयं प्रमदासहायः
 क्रीडापरश्चेति निवर्तमानम् ।
अरुन्ध गन्धर्वपतिर्नरेन्द्रं
 भोगी गरुत्मन्तमिव प्रयान्तम् ॥ ५० ॥

उक्तश्र रोषादिति गर्वितेन
 गन्धर्वनाथेन नरेन्द्रनाथः |
अकालसञ्चारक ! दुर्विनीत !
 प्राणेषु नूनं विगतस्पृहोऽसि ॥ ५१ ॥

स्वच्छन्दमस्मासु रहो गतेषु
 क्रीडाप्रवृत्तेषु घने निशीथे ।
कथं मनुष्यो निविशेत[३] मन्दः
 स्वयं दि[४]वाभीत इवातपेषु ॥ ५२ ॥

इत्याददानं सशरं धनुस्तं
 प्रत्युत्तरं भूमिपतिर्बभाषे |
सोढोऽसि पूर्वं व[५]निताश्रयत्वा-
 दवध्यभावाच्च कुशीलवानाम् ॥ ५३ ॥


  1. 'द्वत्तमु' क. पाठ:.
  2. 'थ',
  3. 'वेश म',
  4. 'निशाभी',
  5. 'प्रमदाश्र' ग. पाठः.