पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः।


यो बारिराशिप्रशमैकहेतु-
 र्यो वा सहेतिः परतापहेतुः ।
यो वाशु काष्ठा[१]र्जितभूरिभूति-
 रकृष्णवर्त्मेति मृषा स्तुतोऽभूत् ॥ ४३ ॥

रत्नाकरः सत्त्वविशेषशाली
 सहस्रभोगो वसुधां दधानः ।
वित्तेश्वरः पुण्यजनानुयायी
 पद्मोद्भवो यश्चतुराननोऽभूत् ॥ ४४ ॥

दुर्गानपेक्षोऽपि शिवानुयातः
 कीर्त्तिं दधानोऽप्यजलाधिवासः ।
विशुद्धवृत्तोऽपि च कृष्णकर्मा
 यः स्थूललक्षोऽपि च सूक्ष्मवेधी ॥ ४५ ॥

निसर्गसारस्य निधानभूमिः
 स्फुरद्गुणग्रामसुखोपसेव्यः ।
अलङ्कृत श्लोकनिमग्नलोको
 यः काव्यबन्धश्रियमन्वगच्छत् ॥ ४६॥

सचापतूणिः स कदाचिदाज्ञां
 जिज्ञासमानो नगरे नरेन्द्रः ।
चचार[२] रात्रौ भुवनैकवीरः
 श्रिया व[३]पुष्मानिव पुष्पकेतुः ॥ ४७ ॥

ततः स राजा सुरनिम्नगायां
 शुश्राव कोलाहल (म? मा)म्बु [४]पूरम् ।


  1. 'पिं' क. ख. पाठ:.
  2. 'ल' ख. पाठः.
  3. 'शरीरीव शरीजन्मा ।' ग. पाठः.
  4. 'म्बुघोषम्' क. ग. पाठः.